Subodhālaṅkāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
bauddhālaṃkāre śāstre prathamo bhāgaḥ

saṃgharakṣitakṛtaḥ
subodhālaṃkāraḥ

1

namo tassa bhagavato arahato sammāsambuddhassa --
namaḥ tasmai bhagavate samyaksambuddhassa --

munindavadanaṃ bhojagabbhasambhavasundarī |
saraṇaṃ pāṇinaṃ vāṇī mayhaṃ pi ṇayataṃ manaṃ || 1 ||
mūnīndra vadanāṃbhojagarbhasambhavasundarī |
śaraṇaṃ prāṇināṃ vāṇī mama prīṇayatānmanaḥ || 1 ||

rāmasammādyalaṃkārā santi santo'purātanā |
tathāpi tu valañcenti suddha māgadhikā na te || 2 ||
rāmaśarmādyalaṃkārāḥ santi santaḥ purātanāḥ |
tathāpitu prayuñjanti śuddhamādhigakāḥ na tān || 2 ||

tenāpi nāma toseyyaṃ ete laṃkāra vajjite |
anurupenā laṃkārenesam eso parissamo || 3 ||
tenāpi nāma toṣyerannete'laṃkāravarjitāḥ |
anurūpādalaṃkāra eṣāmeṣa pariśramaḥ || 3 ||

esaṃ na siñcatā paññāneka satthantarocitā |
sammohabbhā hatā vete nāvabujjhanti kiñcapi || 4 ||
yeṣāṃ na sañcitā prajñā naika śāstrāntarocitā |
sammohābhyāhatāstvete nāva budhyante kiñcana || 4 ||

kintehi pādasussūsā yesaṃ natthi gurun iha |
ye tappāda rajo kiṇṇa te'va sādhu vivekino || 5 ||
kintaṃ rhi pādaśu śrūṣā yeṣāṃ nāsti gurūṇāmiha (gurūniha) |
ye tatpādarajo kīrṇāḥ sādhu te hi vivekinaḥ || 5 ||

kabbanāṭaka nikkhittanettacittā kavijjanā |
yaṃ kiñci racayante taṃ na vimayakaraṃ paraṃ || 6 ||
kāvyanāṭakanikṣiptanetracittāḥ kavijanāḥ (kavīśvarāḥ)
yatkiñcidracayantyetanna vismayakaramparam || 6 ||

te yeva paṭibhāvanto so' va bandho savimhayo |
yena tosenti viñjūye tatthāpyavihitā' darā || 7 ||
ta eva pratibhāvantaḥ so hi bandhaḥ savismayaḥ |
yena tuṣyanti vidvāṃsastatrāpyavihitādarāḥ || 7 ||

bandho ca nāma saddatthā sahitā dosa vajjitā |
pajjagajjavimissānaṃ bhedenāyaṃ tidhā bhave || 8 ||
bandhaśca nāmaśabdārtho sahitau doṣavarjitau |
padyagadyavimiśrāṇāṃ bhedenaitattridhā bhavet || 8 ||

nibandho cānigandho ca dvidhā puna niruppate |
tantupāpentyalaṃkārā vindanīya tarattanam || 9 ||
nibaddhaścānibaddhaśca punardvedhā nirūpyate |
sahi bandhastvalaṃkārairvandanīyataro bhavet || 9 ||

anavajjaṃ mukhambhojaṃ anavajjā ca bhāratī |
alaṃkatā va sobhante kinnu te niralaṃkatā || 10 ||
anavadyaṃ mukhāmbhojamanavadyā ca bhāratī |
alaṃkṛte hi śobhete kinnu te nilaṃkṛte || 10 ||

vinā gurūpadesantaṃ bālo laṃkattumicchati |
sapāpuṇe na viññu hi hassabhāvaṃ kathannuso || 11 ||
vinā gurūpadeśantaṃ bālo'laṃkartuvicchati |
samprāpnuyānna vidvadbhirhāsabhāvaṃ kathaṃ nu saḥ ||

gandho'pi kavivācānaṃ alaṃkārappakāsako |
yāti tabbacanīyattaṃ tabbohārūpacārato || 12 ||
grantho'pi kavivāṇīnāṃ alaṃkāraprakāśakaḥ |
yāti tenābhidheyatvaṃ (tad) vyavahārasyopacārataḥ || 12 ||

dvippakārā alaṃkārā tattha saddattha bhedato |
saddatthābandhanāmā va taṃ sajjita tad āvalī || 13 ||
dviprakārā hyalaṃkārāstatra śabdārthabhedataḥ |
śabdārthabandhanāmā vai sajjayettu tadāvaliḥ |

guṇālaṃkārasaṃyutā api dosālavaṃkitā |
pasaṃsiyāṃ na viññūhi sā kaññāviya tādisī || 14 ||
guṇālaṃkāra rsayuktā apidoṣalavāṅkitā |
praśasyā na hi vidvadbhiḥ, sā kanyā iva tādṛśī || 14 ||

tena dosa nirāso' va mahussāhena sādhiyo |
niddosā sabbathā sāyaṃ saguṇā na bhaveyya kim || 15 ||
tena doṣanirāśaṃ sa mahotsāhena sādhayet |
nirdoṣā sarvathā seyaṃ saguṇā na bhaveddhi kim || 15 ||

sālaṃkāra viyuttāpi guṇayuttā manoharā |
niddosā, dosarahitā guṇayuttā vidha viya || 16 ||
sālaṃkāra viyuktāpi guṇayuktā manoharā |
nirdoṣā, doṣarahitā guṇayuktā vadhūriva || 16 ||

pade vākye tadatthe ca dosāye vividhāmatā |
sodāharaṇametesaṃ lakkhaṇaṃ kathayāmyaham || 17 ||
pade vākye tadarthe ca doṣā ye vividhā matāḥ |
sodāharaṇameteṣāṃ lakṣaṇaṃkathayāmyaham || 17 ||

viruddhatthantarādhyattha, kiliṭṭhāni virodhi ca |
neyyaṃ visesanā pekkhaṃ hīnatthakamanatthakaṃ || 18 ||
dosā padānaṃ, vākyānaṃ ekatthaṃ gahharītikam |
tathā'vyākiṇṇa gammāni' yatihīnaṃ kamaccutam || 19 ||
ativuttaṃ aptetthaṃ sambandha pharusaṃ tathā || 20 ||

viruddhārthantarādhyarthakliṣṭāni ca virodhi ca |
neyaṃ viśeṣaṇāpekṣaṃ hīnārthakama narthakam || 18 ||
doṣāḥ padānāṃ, vākyānāṃ ekārthaṃ bhagnarītikam |
tathā'vyākīrṇa grāmye ca yatihīnaṃ kramacyutam || 19 ||
atyuktamapyapetārthaṃ saṃbandhaparuṣaṃ tathā |

apakkamaṃ ocityahīnaṃ bhaggarīti sasaṃsayaṃ |
gammaṃ duṭṭhālaṃkatīti dosā vākyattha nissitā || 21 ||
apakramaucityahīne bhagnarītiḥ sasaṃśayam |
grāmyaṃ duṣṭālaṃkṛtirhi, doṣāḥ vākyārtha niḥsṛtāḥ || 21 ||

viruddhatthantaraṃ taṃ hi yassa'ññattho virujjhati |
adhippete yathā 'megho visado sukhaye janam' || 22 ||
viruddhārthāntaraṃ taddhi yasyānyārtho virudhyati |
adhiprāpto yathā 'megho viṣado sukhayejjanam' ||

visesyaṃ adhikaṃ yenādhyatthaṃ etaṃ bhave tathā |
'obhāsitā'sesadiso khajjoto'yaṃ virājate' || 23 ||
viśeṣyamadhikaṃ yena adhyarthaṃ tad bhaved yathā |
vibhāsitāśeṣadiśaḥ khadyoto'yaṃ virājate || 23 ||

yassatthāvagamo dukkho pakatyādi vibhāgato |
kiliṭṭhaṃ taṃ yathā tāya soyaṃ āliṅgyate piyā || 24 ||
yasyārthāvagāmo duḥkhaḥ prakṛtyādi vibhāgataḥ |
'kliṣṭaṃ" (sukliṣṭa) tad yathā "tayā soyamāliṅgyate priyā" ||

yaṃ kiliṭṭhapadaṃ mandābhidheyyaṃ yamakādikam |
kiliṭṭhapada dose'va taṃ pi anto karīyati || 25 ||
yad hi kliṣṭapadaṃ mandābhidheyaṃ yamakādikam |
kliṣṭapadadoṣa eva tadapyantaḥ kriyate || 25 ||

patīta saddaracitaṃ siliṭṭhapadasandhikam |
prasādaguṇasayuktaṃ yamakaṃ matamīdṛśam || 26 ||

avyapetaṃ vyapetaññamāvuttānekavaṇṇajam |
yamakaṃ tañca pādānāmādimajjhanta gocaraṃ || 27 ||
avyapetaṃ vyapetaṃ yad āvṛttānekavarṇajam |
yamakaṃ tacca pādānāmādimadhyāntagocaram || 27 ||

sujanāsujanā sabbe guṇenāpi vivekino |
vivekaṃ na samāyanti avivekijanantike || 28 ||
guṇena vivekino'pi sarve sujanāḥ asujanāḥ--
avivekijanāntike vivekaṃ na samāpnuvanti || 28 ||

kusalākusalāsabbe pabalāpabalāthavā |
no yātā tāvahositthaṃ sukhadukkhapadā siyuṃ || 29 ||
kuśalā akuśalā sarve pravalā apravalā athavā
noyātā tāvat 'avositvaṃ' sukhaduḥkhapradāyinaḥ || 29 ||

sādaraṃ sādaraṃ hantu vihitāvihitā mayā |
vandanā vandanāmāna bhājane ratanattaye || 30 ||
mayā avahitatayā (sāvadhānena) vandanāmāna bhājate ratnatraye |
(buddhe-dharme-saṃghe) sādaraṃ vihitā sā vandanādaraṃ (pīḍāṃ) hantu || 30 ||

kamalaṃ kamalaṃ kattuṃ vanado vanado'mbaraṃ |
sugato sugato lokaṃ sahitaṃ sahitaṃkaraṃ || 31 ||
kamalaṃ kaṃ (jalaṃ) alaṃkartuṃ alam | vanadaḥ (jaladātā) vanado (meghaḥ) ambaraṃ alaṃkartumalam | sugataḥ (śobhanagatiyuktaḥ) saḥ sugataḥ (buddhaḥ) lokaṃ (sahitaṃ-karaṃ) vyavasthitaṃ kurvan hitaṃ kartumalam |

avyapetādiyamakass eso leso nidassito |
ñeyyān imāya disāy aññāni yamakāni pi || 32 ||
avyapetādiyamakasyaiṣaleśo nidarśitaḥ |
jñeyānyanayaiva diśā anyāni yamakānyapi || 32 ||

accantaṃ bahavo tesaṃ saṃbheda bheda yonayo |
tatthapi kiṃci sukarā kipiaccanta dukkarā || 33 ||
atyantaṃ bahavo bhedāsteṣāṃ saṃbhedayonayaḥ |
tatrāpi kecitsukarāḥ ke'pi cātyantaduṣkarāḥ ||

yamakaṃ taṃ pahelī ca nekantamadhurān iti |
upekkhiyanti sabbāni sissakhedamayā mayā || 34 ||
yamakaṃ tatprahelī ca naikāntamadhure iti |
upekṣyante'tra sarvā api śiṣya-kheda-bhayānmayā ||

desakāla kalālokaññāyāgama virodhi yaṃ |
taṃ virodhi padañcetamudāharaṇato puṭaṃ || 35 ||
deśakālakalālokanyāyāgamavirodhi yat |
tad virodhipadaṃ khyātaṃ udāharaṇataḥ sphuṭām || 35 ||

yadappatītamānīyavattavvaṃ neyyamāhu taṃ |
yathā sabbāpi dhavalā disā rocanti rattiyaṃ || 36 ||
yadā'pratītamāṇīya vaktavyaṃ neyamāhuḥ tat |
yathā sarvā api dhavalā diśaḥ rocante rātrau || 36 ||

nedisaṃ bahumaññanti savve savvattha viññuno |
dullabhāvagati sadda-sāmattiya vilaṃghani || 37 ||
nedṛśaṃ bahumanyante sarve sarvatra vedinaḥ |
durlabhāvagatiḥ śabdasāmarthyasya vilaṃghinī || 37 ||

siyā visesanā'pekkhaṃ taṃ yaṃ patvā visesanaṃ |
sattakaṃ taṃ yathā 'ta so bhiyyo passati cakkhunā || 38 ||
tatsyādviśeṣaṇāpekṣaṃ yattatprāpya viśeṣaṇam |
sārthakaṃ syādyathā taṃ sa bhūyaḥ paśyati cakṣuṣā || 38 ||

hīnaṃkare visessyaṃ yaṃ taṃ hīnatthaṃ bhave yathā |
nippabhā-kata-kajjoto samudeti divākaro || 39 ||
hīnaṃ kryādviśeṣyaṃ yattaddhīnārthaṃ bhavedyathā |
niṣprabhīkṛtakhadyotaḥ samudeti divākaraḥ || 39 ||

pāda pūraṇamattaṃ yaṃ anatthamiti taṃ mataṃ |
yathāhi 'vande buddhassa pādapaṃkeruhaṃpi ca' || 40 ||
pādapūraṇamātraṃ yadanarthamiti tanmatam |
yathā hi 'vande buddhasya pādapaṃkeruhamapi ca' || 40 ||

saddato atthato vuttaṃ yatthabhiyyopi vuccati |
taṃ ekatthaṃ yathā 'bhāti vārido vārido ayaṃ || 41 ||
śadataḥ arthataḥ uktaṃ yatra bhūyo'pi ucyate |
tadekārthaṃ yathā bhāti vārido vārido hyayam || 41 ||

tiṭṭhiyaṃ kurabījāni jahaṃ diṭṭhi gatāniha |
'pasādeti pasannaneso mahāmuni mahājane || 42 ||
sūtīrthāṅkurabījāni jahan dṛṣṭigatānīha |
mahāmuniḥ prasanneśo mahājanānprasādayati || 42 ||

āraddhakammavicchedā bhaggarīti bhave yathā,
'kāpi paññā kopi guṇo pakatīpi aho tava || 43 ||
ārabdhakramavicchedo bhagnarītirbhavedyathā |
kāpi prajñāṃ ko'piguṇaḥ prakṛti kāpya aho tava || 43 ||

padānaṃ dubbhinikkhepā vyāmoho yattha jāyati |
taṃ vyākiṇṇanti viññeyyaṃ tadudāharaṇaṃ yathā || 44 ||
padānāṃ durvinikṣepād vyāmoho yatra jāyate |
tadvyākīrṇamiti vijñeyaṃ tadudāharaṇaṃ yathā || 44 ||

bahuguṇe paṇamati dujjanānaṃ pyayaṃ jano |
hitaṃ pamudito niccaṃ sugataṃ samanussaraṃ || 45 ||
bahuguṇānpraṇamati durjanebhyopyayaṃ janaḥ |
hitaṃ pramudito nityaṃ sugataṃ samanusmaran || 45 ||

visiṭṭhavacanāpetaṃ gammantyabhimataṃ yathā |
'kaññekāmayamānaṃ maṃ na kāmayasi kinnu'daṃ || 46 ||
viśiṣṭavacanāpetaṃ grāmyaṃ taddhi mataṃ yathā |
kanye kāmayamānaṃ māṃ na kāmayasi kinvidaṃ || 46 ||

padasandhānato kiñci duppatītikaraṃ bhave |
taṃ pi gammantyabhimataṃ yathā 'yābhavato piyā || 47 ||
pada sandhānato kiñcid duṣpratītikaraṃ bhavet |
tadapyabhimataṃ grāmyaṃ yathā yābhavato priyā || 47 ||

vuttesu sūcitaṭṭhāne padacchedo bhave yati |
yaṃ tāyahīnantaṃ vuttaṃ yatihīnaṃti sā pana || 48 ||
vṛtteṣu sūcitasthāne padacchedo bhavedyatiḥ |
yattayā hīnaṃ taṃ vṛttaṃ yatihīnamiti, tatpunaḥ || 48 ||

yati sabbattha pādante vuttaḍḍhe ca visesato |
pubbā parānekavaṇṇa padamajjhe'pi katthaci || 49 ||

yatiḥ sarvatra pādānte vṛttārdhe ca viśeṣataḥ |
pūrvāparā'nekavarṇāḥ padamadhye'pi kutracit || 49 ||

tatthodāharaṇani paccudāharaṇāni yathā :--
tatrodāharaṇāni pratyudāharaṇāni yathā :--

tanname sirasā cāmīkaravaṇṇaṃ tathāgataṃ |
sakalāpi disā siñcatīva soṇṇa rasehi yo || 50 ||
tanname śirasā cāmīkaravarṇaṃ tathāgatam |
sakalā api diśaḥ siñcatīva svarṇarasai rhi yaḥ || 50 ||

sarosandhimhi pubbanto viyalope vibhattiyā |
aññathātvaññathā tattha yādesādi parādiva || 51 ||
pūrvāntavat svarasandhau kvacideva parādivat |
draṣṭavyo yati cintāyāṃ yaṇādeśaḥ parādivat || 51 ||

cādipubbapadāntāva niccaṃ pubbapadassitā |
pādayo nicca sambandhā parādiva parena tu || 52 ||
cādayaḥ pūrvapadāntā iva nityaṃ pūrvapadāśritāḥ |
pareṇanityasaṃbaddhāḥ prādayaḥ parasyādiriva || 52 ||

sabbatthodāharaṇāni yathā :--
name taṃ sīrasā sabbopamātītaṃ tathāgataṃ |
yassa lokaggataṃ pattassopamā na hi yujjati || 53 ||

sartrodāharaṇāni yathā :--
name taṃ śirasā sarvopamātītaṃ tathāgatam |
yasya lokāgratāṃ prāptasyopamā na hi yujyate || 53 ||

munindaṃ taṃ sadāvandāmyanantamatimuttamaṃ |
yasya paññāca mettā ca nissīmāti vijumbhati || 54 ||
munīndraṃ taṃ sadā vandāmyanantamatimuttamam |
yasya prajñā ca maitrī ca nissīmeti vijṛmbhati || 54 ||

cādi pādisu paccudāharaṇāni yathā :--
mahāmettā mahāpaññā ca yattha paramodayā |
paṇamāmi jinaṃ tampavaraṃ varaguṇālayaṃ || 55 ||

cādiprādisu pratyudāharaṇe yathā :-
mahāmaitrī mahāprajñā ca yasya paramodayāḥ |
praṇamāmi taṃ jinaṃ tampravaraṃ varaguṇālayam || 55 ||

padatthakkamato muttaṃ kamaccutamidaṃ yathā |
khettaṃ vā dehi gāmaṃ vā desaṃ vā mama sobhanaṃ || 56 ||
padārthakramato muktaṃ kramacyutamidaṃ yathā |
kṣetraṃ vā dehi grāmaṃ vā deśaṃ vā mahyaṃ śobhanam || 56 ||

lokiyatthamatikkantaṃ ativuttaṃ mataṃ yathā |
'ati sambādhamākāsaṃ etissā thana jumbhane || 57 ||
laukikārthamatikrāntamatyuktaṃ mataṃ yathā |
ati sambādhamākāśaṃ etasyāḥ stanajṛmbhaṇe || 57 ||

samudāyatthatopetaṃ tamapetatthakaṃ yathā |
gāviputto balīvaddo tiṇaṃ khādī pibijjalaṃ || 58 ||
samudāyārthato'petaṃ tadapetārthakaṃ yathā |
gostu putrovalīvardastṛṇamakhādīdapibajjalam || 58 ||

bandhe pharusatā yatthā taṃ bandhapharusaṃ yathā |
kharākhilā parikkhīṇā khette khitā phalantyalaṃ || 59 ||
bandhe paruṣatā yatra tadbandhaparuṣaṃ yathā |
khalā akhilāḥ parikṣīṇāḥ kṣetre kṣiptāḥ phalantyalam || 59 ||

neyyaṃ lakkhaṇamanvatthavasenāpakkamādinaṃ |
udāharaṇametesaṃ dāniṃ sandassayāmyahaṃ || 60 ||
neyaṃ lakṣāṇamanvarthavaśenāpakramādīnām |
udāharaṇameteṣāmidānīṃ sandarśayāmyaham || 60 ||

tatthāpakamaṃ yathā :--
bhāvanādānasīlāni sammāsampāditāniha
bhogasaggādinibbānasādhanāni na saṃsayo || 61 ||

tatrāpakramaṃ yathā :--
bhāvanādānaśīlāni samyaksampāditāni iha |
bhogasargādinirvāṇasādhanāni na saṃśayaḥ ||

aucityahīnaṃ yathā :--
pūjanīyataro loke ahamekonirantaraṃ |
mayekasmiṃ guṇāsabbe yato samuditā ahuṃ" || 62 ||

aucityahīnaṃ yathā :--
pūjanīyataro loke ahameko nirantaram |
mayyekasminguṇāssarve yataḥ samitohyaham || 62 ||

yathāca :--
yācito' haṃ kathaṃ nāma na dajjāmyapijīvitaṃ |
tathāpi puttadānena vedhate hadayaṃ mama || 63 ||

yathā ca :--
yācito'haṃ kathaṃ nāma na dadyāmapi jīvitam |
tathāpi putradānena vepate hṛdayaṃ mama ||

bhaggarīti yathā :--
itthīnaṃ dujjanānaṃ ca vissāso nopapajjate |
vise siṃgimhi ndiyaṃ roge rājakulamhi ca || 64 ||

bhagnarītiḥ yathā :--
strīṇāṃ durjanānāṃ ca viśvāso nopadyate |
viśe śṛṃgiṇi nadyāṃ (ca) roge rājakule('pi) ca || 64 ||

sasaṃsayaṃ yathā :--
muninda candimālokarasalolavilocano |
jano' vakkantapantho va gopadassa na pīṇito || 65 ||

sasaṃśayaṃ yathā :--
munīndracandramasa ālokarasalolavilocanaḥ |
jano'vakrānta patha eva 'gopadassana' prīṇitaḥ || 65 ||

vākyatthato duppatītikaraṃ gammaṃ mataṃ yathā |
posovīriyavā soyaṃ paraṃ hantā na vissami || 66 ||
vākyārthato duṣpratītikaraṃ grāmyaṃ mataṃ yathā |
puruṣaḥ vīryavān so'yaṃ paraṃ hatvā tu vyaśrāmyat || 66 ||

duṭṭhālaṃkaranante'taṃ yatthālaṃkāra dūsanaṃ |
tassalaṃkāra -- niddese rūpamāvibbhavissati || 67 ||
dṛṣṭālaṃkaraṇaṃ tvetat yatrālaṃkāra dūṣaṇam |
tasyālaṃkāranirdeśe rūpamāvi rbhaviṣyati || 67 ||

katro'tra sakkhepanayā mayā'yaṃ dosānameso pavarovibhāgo |
eso'va'laṃbodhayituṃ kavi naṃ tatthhice khedakaraṃ parampi || 68 ||
kṛto'tra saṃkṣepanayānmayā'yaṃ doṣāṇāmeṣaḥ pravaro vibhāgaḥ |
bhavedalaṃ bodhayituṃ kavīnāṃ tadasti cetkhedakaraṃ param api || 68 ||

iti saṃkharakkhita mahāsāmi viracite subodhālaṃkāre
dosāvabodho nāma paṭhamo paricchedo |

iti saṃgha rakṣita mahāsvāmi viracite subodhālaṃkāre
doṣāvabodho nāma prathamaḥ pariccheda |

2

dosaparihārāvabodha pariccheda vaṇṇanam
--: doṣaparihārāvabodha-pariccheda-varṇanam :--

kadāci kavo kosallā virodho sakalopyayaṃ |
dosa saṃkhyāmatikkamma guṇavīthiṃ vigāhate || 69 ||
kadācitkavikauśalādvirodhaḥ sakalopyayam |
doṣasaṃkhyāmatikramya guṇavīthiṃ vigāhate || 69 ||

tena vuttavirodhānaṃ' avirodho yathā siyā |
tathā dosa parihārāvabodho' dāni niyyate || 70 ||
tena ukta virodhānāmavirodho yathā bhavet |
tathā doṣaparihārāvabodha idānīṃ nīyate ||

tattha viruddhattantarasya parihāro yathā :--
'vidantaṃ pāsīlānaṃ sālinaṃ dassanā sukhaṃ |
taṃ kathaṃ nāma megho'yaṃ visado sukha ye janam || 71 ||

tatra viruddhārthāntarasya parihāro yathā :--
vindantaṃ pākaśīlānāṃ śālīnāṃ darśanātsukham |
tatkathaṃ nāma megho'yaṃ viṣadaḥ sukhayejjanam || 71 ||

yathā ca :--
vināyako'pi nāgo'si gotamo'pi mahāmati' |
paṇito'pi rasāpeto, cittā me sāmi te gati || 72 ||

yathāca :--
vināyako'pināgo'si gotamo'pi mahāmatiḥ |
praṇīto'pirasāpetaścitrā me svāminte gatiḥ || 72 ||

adhyatthassa yathā :--
kathaṃ tādi guṇābhāve lokaṃ toseti dujjano |
obhāsitāsesadiso khajjāto nāma kiṃ bhave || 73 ||

adhyarthasya yathā :--
kathaṃ tādṛgguṇābhāve lokaṃ toṣayati durjanaḥ |
avabhāsitāśeṣadiśaḥ khadyoto nāma kiṃ bhavet || 73 ||

pahelikāyamārūḍhā nahi duṭṭhā kiliṭṭhitā |
'piyāsukhāliṅgitaṃ kaṃ āliṅgati nu no iti || 74 ||
prahelikāyāmārūḍhā nahi duṣṭā (tu) kliṣṭatā |
priyāsukhāliṅgitaṃ kaṃ cāliṅgati nu to iti || 74 ||

yamake nopayojjeyya kiliṭṭhapadamicchite |
tato yamakamaññantu sabbaṃ mayaṃ viya || 75 ||
yamake nopayojyeta kliṣṭapadamicchite |
tato yamakamanyattu sarvametanmayamiva || 75 ||

desavirodhino yathā :--
bodhisattappabhāvena thale'pi jalanānyahuṃ |
nudantāniva suciraṃ vāsaklesaṃ tahiṃ jale || 76 ||

deśavirodhinaḥ yathā :--
bodhisattvaprabhāveṇa sthale'pi jalajānyabhūvuḥ |
nudantīva ca suciraṃ vāsakleśaṃ tasmin jale || 76 ||

kālavirodhino yathā :--
mahānubhāvapisuno munino mandamāruto |
sabbotukaṃ ayaṃ vāyi dhunanto kusumaṃ samam || 77 ||

kālavirodhinaḥ yathā :--
mahānubhāvapiśuno mune rmandastu mārutaḥ |
sarvattuko'yamavāt dhunvānaḥ kusumaṃ samam || 77 ||

kalāvirodhino yathā :--
nimuggamanaso buddhaguṇo pañcasikhassapi |
tantissara virodho so na sampīṇeti kajanaṃ || 78 ||

kalāvirodhinaḥ yathā :--
nimagnamanasaḥ buddhaguṇe pañcaśikasyāpi |
tantrī svaravirodhaḥ saḥ na samprīṇayati kañjanam || 78 ||

lokavirodhino yathā :--
'gaṇaye cakkavālaṃ so candanādapi sītalaṃ |
sambodhisattahadayo padittaṃgāra puritaṃ' || 79 ||

lokavirodhonaḥ yathā :--
gaṇye cakravālaṃ taṃ candanādapi śītalam |
sambodhisaktahṛdayaḥ pradīptāṅgārapūritam || 79 ||

ññaya virodhino yathā :--
pariccitta bhavo'pi tvaṃ upanita bhavo asi |
acintyaguṇasārāya namo te muni puṃgave || 80 ||

nyāyavirodhinaḥ yathā :--
parivyaktabhavo'pi tvamupanītabhavo hyasi |
acintyaguṇasārāya namaste munipuṅgave || 80 ||

āgamavirodhino yathā :--
nevālapati kenāpi vaci viññattiyo yati |
saṃpajānamusāvādā phuseyyāpatti dukkaṭaṃ || 81 ||

āgamavirodhinaḥ yathā :--
naivālapati kenāpi vāgmi vijñaptito yatiḥ |
samprajñānamṛṣāvādātspṛśedāpattiduṣkṛtam || 81 ||

neyyassa yathā :--
marīcivancanālepalābhāsita marīcino |
imā sabbāpi dhavalā disā rocanti nibbbharaṃ || 82 ||

neyasya yathā :--
marīcicandanālepalābhāsitamarīcinaḥ |
imā sarvā api dhavalāḥ diśaḥ rocante nirbharam || 82 ||

yathā vā :--
mano'nurañjano māraṃganā siṃgārabibbhamo |
jinenāsamanuñjāto mārassa hadayānalo || 83 ||

yathāvā "--
mano'nurañjano mārāṅganāśṛṃgāra vibhramaḥ |
jinenāsamanujñāto mārasya hṛdalānalaḥ || 83 ||

visesanāpekkhassa yathāḥ :--
apayātāparādhaṃ'pi ayaṃ veri janaṃ jano |
kodhapāṭalabhūtena bhiyyo passati cakkhunā || 84 ||

viśeṣaṇāpekṣasya yathā :--
apayātāparādhaṃ cāpyayaṃ vairijanaṃ janaḥ |
krodhapāṭalabhūtena bhūyaḥ paśyati cakṣuṣā || 84 ||

hīnatthassa yathā :--
appakānaṃ pi pāpānaṃ pabhāvaṃ nāsaye budho |
api nippabhatā nītakhajjoto hoti bhānumā || 85 ||

hīnārthasya yathā :--
alpakānāmapi pāpānāṃ prabhāvaṃ nāśayed budhaḥ |
api niṣprabhatānītakhadyoto bhavati bhānumān || 85 ||

anatthassa yathā :--
na pāda pūraṇatthāya padaṃ yojeyya katthaci |
yathā 'vande munindassa pādapaṃkeruhaṃ varaṃ || 86 ||

anarthakasya yathā :--
na pādapūraṇārthaṃ hi padaṃ yojayetkathaṃcit |
yathā vande mūnīndriasya pādapaṃkeruhaṃ varam || 86 ||

bhaya-kodha-pasaṃsādi viseso tādiso yadi |
vattuṃ kāmiyate doso na tatthekatā kato || 87 ||
bhaya krodhapraśaṃsādiviśestādṛśo yadi |
vaktuṃcetkāmyate doṣo na tatraikārthatā kṛtaḥ || 87 ||

yathā :--
sappo sappo ayaṃ haṇḍa nivattatu bhavantato |
yadi jīvitu kāmo' si kathaṃ taṃ upasaṃpasi || 88 ||

yathā :--
sarpaḥ sarpaḥ ayaṃ haṇḍa ! nivarttattu bhavāntataḥ |
yadi jīvitukāmosi kathaṃ tamupasarpasi || 88 ||

bhaggarītino yathā :--
yo kocirūpātisayo kanti kāpi manoharā |
vilāsātisayo kopi aho buddha mahodayo || 89 ||

bhagnarīteryathā :

yaḥ kaścidrūpātiśayaḥ kāntiḥ kāpi manoharā |
vilāsātiśayaḥ kopi aho buddho mahodayaḥ || 89 ||

avyāmohakaraṃ bandhaṃ avyākiṇṇaṃ manoharaṃ |
adūrapadavinyāsaṃ pasaṃsanti kavissarā || 90 ||
avyāmohakaraṃ bandhamavyākīrṇaṃ manoharam |
adūrapadavinyāsaṃ praśansanti kavīśvarāḥ || 90 ||

nīluppalābhaṃ nayanaṃ bandhūkaruciro'dharo |
nāsāhemaṃkuso, tena jinoyaṃ piyadassano || 91 ||
nīlotpalābhaṃ nayanaṃ bandhūkarucirodharaḥ |
nāsāhemāṃkuśā tena jino'yaṃ priyadarśanaḥ || 91 ||

samatikkanta gammattaṃ kantavācābhisaṃkhataṃ |
bandhanaṃ rasahetuttā gammattaṃ ativattati || 92 ||
samatikrāntagrāmyatvaṃ kātntavāg abhisaṃskṛtam |
bandhanaṃ rasahetutvād grāmyatvamativarttate || 92 ||

dunoti kāmacaṇḍālo maṃ so sadaya niddayo |
īdisaṃ vyasanāpannaṃ sukhī pi kiṃ upekkhase || 93 ||
dunoti kāmaścaṇḍālaḥ samāṃ sadayanirdayaḥ |
īdṛśīṃ vyasanāpannāṃ sukhī api kimupekṣase || 93 ||

yatihīna parihāro na punedāni niyyate |
yato va(na?) savaṇuvvegaṃ heṭṭhāyetaṃ vicāritaṃ || 94 ||
yatihīnaparihāraḥ na punaridānīṃ nīyate |
yato hi śravaṇodvegaṃ, pūrvameva vicāritam || 94 ||

kamaccutassa yathā :--
udāracaritosi tvaṃ tenevārādhanā tvayi |
desaṃ vā dehi grāmaṃ vā khettaṃ vā mama sobhanaṃ || 95 ||

kramacyutasya yathā :
udāracarito'sitvaṃ tenaivārādhanā tvayi |
deśaṃ vā dehi grāmaṃ vā kṣetraṃ vā mahyaṃ śobhanam || 95 ||

ativuttassa yathā :--
muninda canda sambhūta yasorāsi marīcinaṃ |
sakalopyayamākāso nāvakāso vijumbhane || 96 ||

atyuktasya yathā :--
munīndracandrasambhūtayaśorāśimarīcinām |
sakalopyayamākāśo nāvakāśo vijṛmbhaṇe ||

vākyaṃ vyāpannacittānaṃ apetatthaṃ aninditaṃ |
tena ummattakādīnaṃ vacanaṃ neva dussati || 97 ||
vākyaṃ vyāpannacittānāmapetārthamaninditam |
tena tūnmattakādīnāṃ vacanaṃ naiva duṣyati || 97 ||

yathā :--
samuddho pīyate so|yaṃ ahaṃ ajjajarāturo |
ime gajjanti jīmūtā sakkassa erāvaṇo piyo || 98 ||

yathā :--
samudraḥ pīyate so'yamahamadyajarāturaḥ |
ime garjanti jīmūtāḥ śakrasyairāvataḥ priyaḥ ||

sukhamālā virodhitta - dittabhāva - ppabhāvitaṃ |
bandhanaṃ bandhaparusaṃ dosaṃ saṃdūsayeyya taṃ || 99 ||
sukumārā virodhitvāddīptabhāvaprabhāvitam |
bandhanaṃ bandhaparuṣaṃ doṣaṃ sandūsayeddhitam || 99 ||

yathā :--
passantā rūpa vibhavaṃ suṇantāmadhuraṃ giraṃ |
caranti sādhū saṃbuddhikāle keli parammukhā || 100 ||
paśyanto rūpavibhavaṃ śṛṇvanto madhurāṃgiram |
caranti sādhavaḥ sambhddhikāle keliparāṅmukhā || 100 ||

vākyatthadoṣa vicāra varṇanaṃ --

apakkamassa yathā :--
bhāvanādāna sīlāni sammāsampāditāniha |
nibbāna-bhoga-saggādi sādhanāni na saṃsayo || 101 ||

apakramasya yathā :
bhāvanādānaśīlāni samyaksaṃpāditāni ha |
nirvāṇa-bhoga-svargādi sādhanāni na saṃśayaḥ || 101 ||

uddiṭṭhavisayo koci viseso tādi yo yadi |
anuddiṭṭhesu nevatthi doṣo kamavilaṃghane || 102 ||
uddiṣṭaviṣayaḥ kaścidviśeṣastādṛśo yadi |
anuddiṣṭeṣu naivāsti doṣaḥ kramavilaṃghane ||

yathāḥ --
kusalākusalaṃ vyākataṃ iccesu pacchimaṃ |
avyākataṃ pākadaṃ na pākadaṃ paṭhamadvayaṃ || 103 ||
kuśalākuśalamavyākṛtamityeṣu paścimam |
avyākṛtaṃ prākṛtanna prākṛtaṃ prathamadvayam || 103 ||

saguṇānāmāvikaraṇe kāraṇe sati tādise |
aucityahīnatāpatti natthi bhūtattha saṃsino || 104 ||
saguṇānāmāviṣkaraṇe kāraṇe sati tādṛśe |
aucityahīnatāpattrnāsti bhūtārthaśaṃsinaḥ ||

ocityaṃ nāma viññeyaṃ loke vikhyātamādarā |
tatthopadesappabhavā sujanā kavipuṃgavā || 105 ||
aucityaṃ nāma vijñeyaṃ loke vikhyātamādarāt |
tatthyopadeśaprabhavāḥ sujanāḥ kavipuṃgavā || 105 ||

viññātocitya vibhavo'cityahīnaṃ parīhare |
tatocitassa saṃpose rasapose siyā kate || 106 ||
vijñātaucityavibhavaḥ aucityahīnaṃ pariharet |
tathaucityasya saṃpoṣe rasapoṣo'pi syātkṛtaḥ || 106 ||

yathā :--
yo mārasenamāsannaṃ āsanna vijayussavo |
tiṇāyapi na mañañthā so vo detu jayaṃ jino || 107 ||
yo mārasenamāsannamāsannavijayotsavaḥ |
tṛṇāyā'pi na matavān sodadyādvo jayaṃ jinaḥ || 107 ||

āraddhakatukammādi kamātikkamalaṃghane |
bhaggarīti virodhoyaṃ gatinna kvāpi vindati || 108 ||
ārabdha kartṛkarmādi kramātikramalaṃghane |
bhagnarītirirodho'yaṃ gatinnakvāpi vindati || 108 ||

yathā :--
sujanaññānaṃ itthīnaṃ vissāso nopapajjate |
visassa siṃgino roga nadī rājakulasya ca || 109 ||
durjanānāṃ ca nārīṇāṃ viśosonopapadyate |
viṣasya śṛṃgiṇaḥ roganadyoḥ rājakulasya ca || 109 ||

yathā caḥ--
bhesajje vihite suddhabuddhādi ratanattaye |
pasādaṃ ācare niccaṃ sajjane saguṇe'pi ca || 110 ||
bhaiṣajye vihite śuddhabuddhādi ratnatraye |
prasādaṃ ācaret nityaṃ sajjane saguṇe'pi ca ||

sasaṃyassa yathā :--
muninda candimālokarasalolavilocano |
janovakkanta panthovaraṃsidassana pīṇito || 111 ||
muṇīndra candramasa āloka rasalolavilocanaḥ |
jano'vakrāntapanthāpi raśmidarśanaprīṇitaḥ || 111 ||

saṃsayāyeva yaṃ kiñca yadi kīḍādi hetunā |
payujjate na dosova sasaṃsaya samappito || 112 ||
saṃśayāyaiva yatkiñcidyadikrīḍādihetunā |
prayujyate na doṣo'sau sasaṃśayasamarpitaḥ || 112 ||

yathā :--
yāte dutiyaṃ nilayaṃ guruṃhi sakagehato |
pāpuṇeyyāma niyataṃ sukhamajjhayanādinā || 113 ||
yāte dvitīyaṃ nilayaṃ guruṃhi svakagehataḥ |
prāpnuyānniyataṃ nityaṃ sukhamadhyayanādinā ||

'subhagābhaginī sāyaṃ etassa' iccevamādikaṃ |
na gammaṃ iti niddiṭṭhaṃ kavihi sakalehi pi || 114 ||
subhagā bhaginī seyaṃ etasyetyevamādikam |
na grāmyamiti nirdiṣṭaṃ kavibhi sakalairapi ||

duṭṭhālaṃkāra vigame sobhaṇālaṃkatikkamo |
alaṃkāra paricchede āvibhāvaṃ gamissati || 115 ||
duṣṭālaṃkāravigame śobhanālaṃkṛtikramaḥ |
alaṃkārapariccheda āvirbhāvaṃ gamiṣyati || 115 ||

dose parīharituṃ esa varo padeso
satthantarānusaraṇena' kato mayevaṃ |
viññāyimaṃ guruvarāadhikappasādā |
dose paraṃ harihareyya yasobhilāsī || 116 ||

doṣānpariharttumeṣavaropadeśaḥ śāstrāntarāṇāmanusaraṇena kṛto mayā'yam |
vijñāyemānguruvarādadhikaprasādāt doṣānparaṃ parihareddhiyaśo'bhilāṣī ||

itisaṃgharakkita mahāsāmi viracite subodhālaṃkāre
dosaparihārāvabodhonāma dutiyo paricchedo |

iti saṃgharakṣita mahāsvāmi viracite subodhālaṃkāre
doṣaparihārāvabodho nāma dvitīyaḥ paricchedaḥ ||

3
guṇāvabodha paricchedaḥ vaṇṇanam

guṇṇābodha pariccheda varṇanamam

sambhavanti guragāyasmā dosānevamatikkame |
dassessaṃ taṃ tato dāni sadde sambhūsayanti ye || 117 ||

sambhavanti guṇā yasmād doṣāṇāṃ samatikramāt |
darśayiṣyāmi tān tata idānīṃ śabdānsambhūṣayanti ye ||

pasāda oajo madhuratā samatāsukhumālatā |
silesodāratā kanti atythavyatti samādhayo || 118 ||

gurañehi tehi sampanno bandho kavi manoharo |
sampādayati satūnaṃ kittiṃ accantanimmalaṃ || 119 ||

prasāda oajo madhuratā samatā sukumāratā |
śleṣa udāratā kāntiarthavyaktisamādhayaḥ ||

guṇairetaihi sampannp bandhaḥ kavimanorathaḥ |
sampādayati karttṛṇāṃ kirtimatyantanirmalām ||

adūrāhitasambandhasubhagāyā padāvalī |
suppasiddhābhidheyyā' yaṃ pasādaṃ janaye yathā || 120 ||

adūrāhitasambandhasubhagā yā padāvalī |
suprasiddhābhiveyā ca prasādaṃ janayadyathā ||

alaṃkarontāvadanaṃ munino'dhararaṃsiyo |
sobhante 'rūṇaraṃsīva sampatantāmbuj dare' || 121 ||

alaṃkurvanto vadanaṃ muneradhararaśmayaḥ | śobhante'rūrañaraśmayasva sampatantombujodarāt ||

oajo samāsabāhulyaṃ eso gajjassa jīvitaṃ |
pajjepyanākulo so'yaṃ kanto kāmiyate yathā || 122 ||

oajaḥ samāsa bāhulyaṃ etadgadyasyajīvitam |
padye'pyanākulaḥso'yaṃ kānto (hi) kāmyate yathā ||

muninda manda saṃjāta hāsa candana limpitā |
pallavā dhavalā tassa ev' ekonādharapallavo || 123 ||

munīndra mandasaṃjātahāsacandanalimpitāḥ |
pallavāḥ dhavalāstasyaivaikonādharapallavaḥ ||

padābhidheyyavisayaṃ samāsavyāsasambhavaṃ |
yaṃpāriṇatyaṃhoti'hasopi oajo'va taṃ yathā || 124 ||

padābhidheyaviṣayaṃ samāsavyāsasaṃbhavam |
yatpāriṇatyaṃ bavati tadapyojo hi tadyathā ||

jotayitvāna saddhammaṃ santāretvā sadeva kaṃ |
jalitvā aggikhaṇdovanivutto so sasāvako || 125 ||

dyotayitvātu saddharmaṃ santāryātha sadevakam |
jvalitvā cāgniskandha iva nivṛtto'sau saśrāvakaḥ ||

matthakaṭhiṭhimatassāpi rajobhāvaṃ vajantu me |
yato puññena te senti jina ādāmbujadvaye || 126 ||

mastakāsthīni mṛtasyāi rajobhāvaṃ vrajantu me |
yataḥ puṇyena te śerate jina pādambujadvaye ||

iccatra niccaṃ parañatigedho sādhupadissati |
jāyate'yaṃ guṇo tikkhapaññānaṃ abhiyogato || 127 ||

ityatra nityaprarañatigardhaḥ sādhu praddiśyate |
jāyate'yaṃ gurañstīśrañaprajñānāmabhiyogataḥ ||

madhurattaṃ padāsattiranuppāsavasā dvidhā |
siyā samasuto pubbā vaṇṇāvutti paro yathā || 128 ||

madhuratvaṃ padāsattiranuprāsavaśād dvidhā |
syātsamaśrutiḥ pūrvā varṇāvṛttiḥ parā yathā-

yadā eso'bhisambodhi sampatto munipuṃgavo |
tadā pabhuti dharmassa loke jāto mahussavo || 129 ||

yadā caiṣo'bhisambodhiṃ samprāpto muniuṅgavaḥ |
tadāramuti dharmasya loke jāto mahotasavaḥ ||

muninda mandahāsā te kundasandoha vibbhamo |
disantamanu dhāvanti hasantā candakantiyo || 130 ||

munīndramandahāsāste kundasandohavibhramāḥ |
digantamanudhāvanti hasantaḥ candrasya kāntīḥ ||

sabbakomala vaṇṇañohi nānuppāso pasaṃsiyo |
yathā 'yaṃ mālatīmālā līnaolālimālinī || 131||

sarvakomalavaṇaihi nānuprāsaḥ praśasyate |
yatheyaṃ mālatīmālā līnalolālimālinī ||

muduhi vā kevalehi, kevalehi puṭhehi vā |
missehi vā tidhā hoti vaṇṇohi samatā yathā || 132 ||

mṛdubhiḥ vā kevalaiḥ kevalai kaṭhinairatha |
miśrairbhavati vā varṇaiḥ trividhā samatā yathā-

kevalamudusamatā :-
kokelālāpasaṃvādi munīndrālāpavibhramaḥ |
hridayaṃgamataṃ yāti sataṃ deti ca nibbutiṃ || 133 ||

kevalamṛdusamatā :-
kokilālāpasaṃvādi munīndrālāpavibhramaḥ |
hridayaṅgamatāṃ yāti sadabhyo yacchati nirvṛtim ||

kevalapuṭhasamatā :-
sambhābanīia sambhāvaṃ bhagavantaṃ bhagavantaṃ bhavantagu |
bhavantaṃ sādhanā kaṃkhī ko na sambhāvaye vibhuṃ || 134 ||

kevalakaṭhorasamatā :-
sambhāvanīyasambhāvaṃ bhagavantaṃ bhavantagum |
bhavānta(bhava+anta) sādhanākāṃkṣī ko nu saṃbhāvayed vibhum ||

missakasamatā :-
laddhacandanasaṃsaggasugandhimalayānilo |
mandaṃ āyāti bhīta iva munindaukhamārūtā || 135 ||

miśrasamatā
labdhacandanasaṃsargasugandhiḥ malayānilaḥ |
mandamāyāti sambhītaḥ munīndramukhamārūtāt ||

aniṭṭhurakkharappāyā sabbakomalanissaṭā |
kicḥamuccāraṇāpeta vyañjanā sukhamālatā || 136 ||

aniṣṭhurākṣaraprāyā sarvakomalaniḥsṛtā |
kṛccraccāraṇopetavyañjanā sukumāratā ||

passantā rūpa vibhavaṃ suṇantā madhuraṃ giraṃ |
caranti sādhu sambuddhakāle keliparāṅmukhāḥ ||

alaṃkāra vihīnāpi sataṃ sammukhate disi |
ārohati visesena ramaṇīyā tadujjalā || 138 ||

alaṃkāravihīnāi satāṃ sanmukhateddiśī |
ārohati viśeṣeṇa ramaṇīyā tadujvalā ||

romañca piccharacanā sādhuvādāhitaddhani |
lalantime munimedhummadā sādhu sikāvalā || 139 ||

romāñcapiccharacanāḥ sādhuvādāhitadhvanayaḥ |
lalantīme munimedhummadā (vācaḥ) sādhu śikṣāvalyaḥ |

sukhumālattamattheva padatthavisayāmpi ca |
yathā matādisaddesu kittisesādi kittanaṃ || 140 ||

sukumāratvamastyeva padārthaviṣaye'pi ca |
yathā mṛtādiśabdeśu kīrtiśeṣādi kīrttanam ||

siliṭṭha padasaṃsaggaramarañīya guṇālayo |
sabandhagāravo so'yaṃ sileso nāma taṃ yathā || 141 ||

śliṣṭapadasaṃsargaramaṇīyaguṇālayaḥ |
so bandhagauravaḥ so'yaṃ śleṣo nāma bhavedyathā ||

bālindu bibbhacheda nakharāvalī kānti hi |
sā muninda padambhoja kanti vo valitāvataṃ || 142 ||

bālenduvibhramacchedanakharāvalikāntibhiḥ |
sā munīndra padāmbhojakānti rvaḥ balitā'vatāt ||

ukkasavanto yoko ci guṇo yadi patīyate |
udāroyaṃ bhave tena sanāthā bandha paddhati || 143 ||

utkarṣavāstu yaḥ kaścid guṇo pratīyate |
udāraḥso bhavettena sanāthā bandhapaddhatiḥ ||

pādambhoja rajolittagattā ye tava gotama |
aho te jantavo yanti sabbadā nirajattanṃ || 144 ||

padambhojarajoliptagātrā ye tava gotama |
aho te jantavo yānti sarvadā nīraskatām ||

evaṃ jinānubhāvassa samuvakaṃsotra dissati |
paññavā vidhinānena cintaye paramīdisam || 145 ||

evaṃ jinātubhāvasya samutkaṣo'tra ddiśyate |
prajñāvānvidhinā'tena cintayetparamīddiśam ||

udāroso pi viññeyyo yaṃ pasattha visesanaṃ |
yathā koḍasaro līlāhāso hemaṅgadādayo || 146 ||

udāraḥ so'pi vijñeyaḥ pratyaśasta viśeṣaṇam |
yathā krīḍāsaro līlāhāso hemāṃgadādayaḥ ||

lokiyattān atikkantā kantāsavbajanāna pi |
kani nāmātivuttassa vuttā sā'parihārato || 147 ||
yathā-- muninda iccādi

laukikatvānatikrāntaḥ kāntaḥ sarvajanānāmapi |
kāntināmātvayuktasya uktarasāparihārataḥ ||
yathā munīndra ityādi

atthavyattābhidheyyarasā neyyatā saddatotthato |
sāyaṃ tad ubhayā neyya parihāre padassitā || 148 ||
yathā'marīci' iccādi
manonurañjanomārā' iccādi

arthavyaktirabhiveyasyāneyatā śabdāto'rthataḥ |
tadimubhayaṃ neyya parihāre pradaśitam ||
yathā 'marīci' (83) ityādi 'mano'nurañjanomāra'(83) ityādi ca |

sabhāvāmalatā dhīra mudhā pādanakhesu te |
yato te' vanatānantā molicḥāyāṃ jahanti no || 149 ||

svabhāvāmalatādhīra mudhā pādanakhesu te |
yato te'vanā anantā maulicchāyāṃ jahati no ||

bandhasāro ti maññanti yaṃ samaggāi viññuno |
dassanāvasaraṃ patto samādhināma yaṃ guraṇo || 150 ||

'bandhasāra' iti manyate yaṃ samagrā api vidvāṃsaḥ |
darśanānasāraṃ prāptaḥ samādhināmā'yaṃ guṇāḥ ||

aññadhammo tato'ññatha lokasīmānurodhato |
sammā ādiyateccesosamādhīti nirūccati || 151 ||

anya dharmāstatonyatra lokasīmānurodhataḥ |
samyagāvīyate cetsaḥ samādhiriti nirūcyate ||

apāṇo pāṇinaṃ dhammo sammā ādiyatekvaci |
nirūpe rūpayuttassa nirase sarasassaca || 152 ||

adrave dravayuttassa akattari pi kattutā |
kaṭhinassāsarīrepi rūpaṃ tesaṃ kamāsiyā || 153 ||

aprāṇo prāṇināṃ dharmaḥ samyagādhīyate kvacit |
nīrūpe rūpayuktasya nīrase sarasasya ca |

adrave dravayuktasya akarttaryapi kartṛtā |
kaṭhinasyāśarīre'pi rūpaṃ teṣāṃ kramātu syāt ||

uṇṇāpuṇṇondunā nātha divāpi saha saṃgamā |
viniddā sampramodanto manye kumudinyastava ||

'dayārasesu majjantā janā' matarasesviva |
sukhitā hatadosā te nātha pādambujānatā || 155 ||

dayārasesu majjanto janāḥ amṛtaraseṣviva |
sukhitā hatadoṣā te nātha pādambujānatā ||

'madhure' pi guṇo dhīra ! na ppasīdanti ye tava |
kīdisī pana so vuttitesaṃ khāra guṇānaho || 156 ||

madhure'pi guṇe dhīra na prasīdati yā tava |
kīddiśī manasovṛttiḥ ebhiḥ teṣāṃ kṣāraguṇānāmaho ||

'sabbatthasiddha cūlakapuṭapeyyāmahāguṇā |
disāsamantā dhāvanti kundasobhā salakkhaṇā || 157 ||

sarvārthasiddha cullakapuṭapeyāḥ mahāguṇāḥ |
diśaḥ samantād dhāvanti kundśobhāḥ ślakṣṇāḥ ||

'mārārivala vissatthā kuṇṭhā nānā vidhāyudhā |
lajjamānā'ññavesena jina pādānatā tava || 158 ||

mārāaribala visṛṣṭāḥ kuṇṭhāḥ nānāvidhāyudhāḥ |
lajjamānānyaviṣeṇā jina ! pādānatā tava ||

munindra bhāṇumā kālodito bodhodayācale |
saddhammaraṃsinā bhāti bhindamandhatamaṃ paraṃ || 159 ||

munīndra bhānumān kālodito bodhodayācale |
saddharmaraśmibhirbhāti bhindannandhantamaḥ param ||

'vamanuggilanādyetaṃ guṇavutyapariccutaṃ |
ati sundaramaññantu kāmaṃ vidati gammataṃ || 160 ||

vamanod giraṇādyetadguṇāvṛtyaparicyutam |
atisundaramanyattu kāmaṃ vidati grāmyatām ||

kāntīṇaṃ vamanavyājā muni pādanakhāvalī |
candakanti pivantī va nippabhaṃ taṃ karonti yo || 161 ||

kāntīnāṃ vamanavyājānmunipādanakhāvaliḥ |
candra kānṃti pibantīva niṣprabhaṃ taṃ katoti yā ||

acitta kattukaṃ racyaṃ sicceva guṇākammakaṃ |
sacitta kattukaṃ petaṃ guṇākammaṃ yaduttamaṃ || 162 ||

acitra kartṛkaṃ rūcyaṃ ityevaṃ guṇākarmakam |
sacitrakarttṛkaṃ tved guṇākarma yaduttamam ||

uggiranto'va sa sneharasaṃ jinavaro jane |
bhāṣamāṇaḥ priyaṃ dharmaṃ kaṃ na samprīṇayejjanam ||

yo saddatthakusalo kusalo nidhaṇṭu,
cando alaṃkatisu niccakatābhiyogo |
soyaṃ kavitta vikalo'pi kavīsu saṃkhyaṃ,
oaggyayha vindatīha kitti amandarūpaṃ || 164 ||

yaḥ śabdārtha kuśalaḥ kuśalo nighaṇṭau,
chando'laṃkṛtiṣu nityakṛtābhiyogaḥ |
so'yaṃ kavitva vikalo'i kaviṣu saṃkhyam,
avagāgya vidanti kirttimamandarūpām ||

iti saṃgharakikhata mahāsāmipāda viracitesubodhālaṃkāre
guṇāvabodhonāma tatiyo paricchedo |

iti saṃgharasita mahāsvāmipādaviracite subodhālaṃkāre
guṇāvabodhonāma tṛtīyaḥ paricchedaḥ |

4
atthālaṃkārāvabodha pariccheda
arthālaṃkārāvabodha paricchedaḥ |

atthālaṃkāra sahitā saguṇābandha paddhatiḥ |
yato accantakantā va vuccante te tato'dhunā || 165 ||

arthālaṃkāra sahitā saguṇābandha paddhatiḥ |
yato'tyantakāntāhi ucyante te tato'dhunā ||

sabhāva-vaṃkavuttīnaṃ bhedād dvidhā alaṃkriyā |
paṭhamātatthavatthūnaṃ nānāvatthā vibhāvinī || 166 ||

svabhāva vakravṛttīnāṃ bhedāddvadhā alṃkriyāḥ |
prathamā tatravastūnāṃ nānāvasthā vibhāvinī ||

līlāvakkanti subhago disā dhīra vilokanī |
bodhisattakurobhāsaṃ viroci vācamāsami || 167 ||

līlāvikrāntisubhagaḥ ddaśā dhīravilokanaḥ |
bodhisatvāṃkuro bhāṣāmāṇāḥ vyarociṣṭa vācamārṣabhīm |

vuttivatthusabhāvasya yā'ññatha sā parābhave |
tasyā 'nantavikalpattā hoti bījopadassanaṃ || 168 ||

vṛttirvastu svabhāvasya yānyathā sā parābhavet |
tasyānantavikalpatvādbījamātrapradarśanam ||

tatthātiśaya-upamā-rūpaka-āvutti-dīpakaṃ |
ākkepo-tthāntaranyāso-vyatirekovibhāvanā || 169 ||

hetukkamo piyataraṃ samāsaṃ parikappanā |
samāhitaṃ pariyāyavuttu - vyājopaṇṇānaṃ || 170 ||

visesa rūḍhāhaṃkārā-sileso-tulyayogitā |
nidassanaṃ mahantatthaṃ vañcanā' pakatatthuti || 171 ||

ekāvali-aññamañña-sahavuttuvirodhitā |
parivṝtti-bbhamo-bhāvo-missaṃ-āsī-rasī iti || 172 ||

tatrātiśayo hya pamā rūpakāvṛttidīpakāḥ |
ākṣepo'rthāntaranyāso vyatireko vibhāvanā ||

hetukramo priyataraṃ samāsaṃ parikalpanā |
samāhitaṃ paryāyavṛttiḥ vyājopavarṇanam ||

viśeṣo rūḍhāhaṃkṛtiḥ śleṣaścatulyayogitā |
nidarśanā'tiśayoktitaśca vakroktirarakṛtastutiḥ |

ekāvalī tathānyonyaṃ sahoktiśca virodhitā |
parivṛtiḥ bhramo bhāvaḥ niśramāśī rasi iti ||

ete bhedā samuddiṭāṭhabhāvojīvitamuccate |
vaṃkavutisu poseti silesi tu siri pparaṃ || 173 ||

ete bhedāḥ samuddiṣṭāḥ bhāvo jīvitamucyate |
vakravṛttiṣu puṣṇāti śleṣastu paramāmśriyam |

pakāsakā visesassa siyātisayavutti yā |
lokātikkanta visayā lokiyā ti ca sā dvidhā || 174 ||

prakāśakoviśeṣasya bhavedatiśayastu yaḥ |
lokātikrānta viṣayo laukikaśceti sa dvidhā ||

lokiyātisassete bhedā ye jāti ādayo |
paṭipādiyatetvajja lokātivakantagocarā || 175 ||

laukikātiśayasyaite vedā ye jāti ādayaḥ |
pratipādyantetvatra lokātikrāntagocarāḥ ||

pibanti dehakantī ye nettañcalipuṭena te |
nālaṃ hantu jineś tvaṃ taṇhāharopi kiṃ ? || 176 ||

pibanti dehakānti ye netrāñcali puṭena te |
nālaṃ hantu jineśa tvaṃ tuṣṇāṃ tṛṣṇāhar'pi kim ||

upamānopameyyānaṃ sadhammataṃ siyopamā |
saddatthagammā vākyatthavisayā'ti ca sā tidhā || 177 ||

upamānopameyayoḥ upamā syātsardhamatā |
śabda-arthagamyā vākyārtha viṣayeti ca sā tridhā ||

samāsa paccayevādisaddā tesaṃ vasā tidhā |
saddagammā samāsena 'munindo candimānano || 178 ||

samāsa-pratyaya-ivādayaḥ śabdāḥ teṣāṃ vaśāttridhā |
śabdagamyā samāsena 'munīndraścandrānanaḥ ||

āyādipaccayā tehi vadanaṃ paṃkajāyate' |
'munindranayanadvandva nīluppaladalīyade' || 179 ||

āyādi pratyayāḥ tai hi vacanaṃ aṃkajāyate |
munīndravadanadvandva nīlotpaladalīyate ||

ivādī iva vā tulya samāna nibha sannibhā |
yathā saṃkāsa tulitā ppakāsāppatirūpakā || 180 ||

sari-sarikkā-saṃvādī -virodhi -sadisā-viya |
paṭipakkha - paccanīkā - sapavakhopamitopamā || 181 ||

paṭibimba-paṭicchannā -sarūpa-sama-sammitā |
savaṇṇā-bhā-paṭinidhi-sadhammādi-salavakhaṇā || 182 ||

jayatyakkosati-hasati- paṭigacchati dussati |
ussuyyati' vajānāti nindati 'ssati rūndhati || 183 ||

tasya corati sobhaggaṃ tassa kantiṃ vilumpati |
tena saddhi vivadati tulaṃ tenādhirohati || 184 ||

kacchaṃ vigāhate tassa tamanmetyanubandhati |
taṃ sīlaṃ yaṃ nisedheti tassa cānukkāroti me || 185 ||

ivādayaḥ ivaṃvātulyasamānanibhasannibhāḥ |
yathā saṃkāsa tulitāḥ prakāśaratirūpakāḥ ||

saddaksaddakṣāḥ saṃvādi virodhi saddaśāstathā |
pratipakṣapratyanīka sapakṣopamitopamāḥ ||

pratibimba praticchanda sarūpa samasammitāḥ |
savararṇāḥbhāḥ pratinidhiḥ sadharmādiḥ salakṣaṇāḥ ||

jayatyavakrośati ca hāsaṃ ca parigacchati |
duṣyatyasūyatyavajānāti nindatīrṣyati rūndhati ||

tasya corayati saubhāgyaṃ tasyakānti vilumpati |
tena sārdhaṃ vivadati tulā tenādhirohati ||

kacchaṃ vigāhate tasya tamanvetyanubandhati |
tacchīlaṃ taṃ niṣidhyanti tathā cānukaroti tam ||

upamānopameyānāṃ sadharmatvaṃ vibhāvibhiḥ |
ebhiḥ hi, upamābhedāḥ kecinnīyante samprati ||

vikāsi padumaṃ vāti sundaraṃ sugatānana |
iti dhammopamā nāma tulyadhammanidassanā || 187 ||

vikāsi padmamivātisundaraṃ sugatānanam |
iti dharmopamānāma tulyadharmanidarśanāt ||

dhammahīnāmukhambhojasadisaṃ munino' iti |
viparītopamā 'tulyaṃ ānanenambuja tava || 188 ||

dharmahīnā 'mukhāmbhoja saddaśaṃ tu muneriti' |
viparītopamā 'tulyamānanena mukhaṃ tava' ||

'tavānanamivambhojaṃ ambhojamiva te mukhaṃ' |
aññamaññopamā sāyaṃ aññamaññopamānat || 189 ||

'tavānanamivāmbhojamambhojamiva te mukham' |
anyonyamupamā sāyaṃ anyonyasyopamānataḥ ||

yadi kiñci bhavembhojaṃ locanabhamuvibbhamaṃ |
dhāretu mukhasobhantaṃ taveti sābbhutopamā || 160 ||

'ambhojaṃ yadisyātkiñcillocanabhramavibhramam |
dhārayenmukhaśobhānte' tadā syādadbhutopamā ||

sugandhisobhasampatti sasi raṃsuvirodhi ca |
mukhaṃ tavambujaṃ veti sā silesopamā matā || 161 ||

sugandhi śobhasampatti, śaśiraśmivirodhi ca |
mukhaṃ tavāmbujamiva sā hi śleṣopamāmatā ||

sarūpasaddavāccatta sā santānopamā yathā |
'bālāvuyyāna mālāyaṃ sālakānana sobhinī || 162 ||

sarūpaśabdavācyatve sā santānopamā yathā--
'bālāgya dyānamāleyaṃ sālakānanaśobhinī ||

khayi cando bahurajaṃ padumaṃ tehi te mukhaṃ |
samānaṃpi samukkaṃsītyayaṃ nindopamā matā || 163 ||

kṣayī candro bahurajaḥ padmaṃ tābhyāṃ tu te mukhaṃ |
samānamapi samutkarṣītyeṣā nindopamā matā ||

'asamattho muhenindu jina te paṭigajjituṃ |
jalokalaṃkī'ti ayaṃ paṭisedhopama siyā || 164 ||

asamartho mukhenenduḥ jina te pratigarjitum |
jaḍo kalaṃkītyevaṃ pratiṣeḍhopamā bhavet ||

kacchaṃ candāravindānaṃ atikkamma mukhaṃ tava |
attanāvasamañjātaṃ ityasādhāraṇopamā || 165 ||

kakṣāṃ candrāravidanyoratikramya mukhaṃ tava |
ātmanaiva samaṃ jātam ityasādhāraṇopamā ||

savbambhojappabhāsāro rāsibhūtova kattha ci |
tavānanaṃ vibhātīti hoti bhūtopamā ayaṃ || 166 ||

sarvāmbhojaprabāsāraḥ rāśibhūta iva kvacit |
tavānanaṃ vibhātīti bhātyabhūtopamā iyam ||

patīyatetthagammā tu saddasāmatthiyā kvaci |
samāsa paccayevādi saddayogaṃ vinā api || 167 ||

pratīyate'rthagamyā tu śabda sāmarthyataḥ kvacit |
samāsa pratyavādi śabdayogaṃ vināpi ca ||

bhiṃgānemāni cakkhūni nambujaṃ mukhamevidaṃ |
suvyatta sadisatthena sā sarūpopamā matā || 168 ||

bhṛṅgānemāni caūṣi nāmbujaṃ mukhameva tat |
suvyaktasaddaśārthena sā sarūpopamā matā ||

mayeva mukhāsobhāssetyalaṃ indu vikatthā |
yatombuje'pi sātthīti parikappopamā ayaṃ || 169 ||

mayyeva mukhaśobhāsyetyalamindu vikatthanā |
yatombuje'i sāstīti parikalpyp pamātviyam ||

kivāmbujanto bhantāli ! kiṃ lolanayanaṃ mukhaṃ |
mama dolāyatecita' iccayaṃ saṃsayopamā || 200 ||

kiṃvāmbujāntaḥ bhrāntāliḥ kiṃlolanayanaṃ mukham |
mamadolāyate cittamitīyaṃ saṃśayopamā ||

kiñcibatthu padassetvā sadhammasābhidhānato |
sāmyappatīti sambhāvā ppativatthūpamā yathā || 201 ||

kiñcid vastu pradaśryaiva sadharmasyābhidhānataḥ |
sāmya pratīti sambhavāt (sambhāvanāt) prativastūpamā,yathā--

jinesu jāyamānesu nekopi jina sādiso |
dutīyo nanu nattheva pārijātassa pādapo || 202 ||

janeṣu jāyamāneṣu na ko'pi jina saddaśaḥ |
dvitīyo nanu nāstyeva pārijātasya pādapaḥ ||

vākyatteneva vākyattho yadi kocyupamīyate |
ivayutta viyuttattā sā vākyattho'pamā dvidhā || 203 ||

vākyarthenaiva vākyārtho yadi kopyupamīyate |
ivayuktā viyuktā vā sā vākyārthopamā dvidhā ||

jino saṃklesatattāna āvibbhūto janānayaṃ |
dhammasantāpatattānaṃ dhammakālembudo viya || 204 ||

jinaḥ saṃkleśataptānām āvirbhūto janānāmayam |
dharmasantāpataptānāṃ dharmakāleambuda iva ||

munindānanamābhāti vilāseka manoharaṃ |
uddha samuggatassāpi vilāsaikamanoharam |
ūrdhva samudgatasyāpi kinte candra ! vijṛmbharaṇā ||

samubbejati dhīmantaṃ bhinnaliṅgādikaṃ tu yaṃ |
upamādūsanāyālaṃ etaṃ katthacitaṃ yathā || 206 ||

samudrejayati dhīmantaṃ bhinnaliṅgādikaṃ tu yat |
upamāgūṣaṇāyālam etattu kathitaṃ yathā--

'hasīvvāyaṃ sasī' bhinna liṅgakāsaṃ sarānivaṃ' |
vijātivacanā hīnā, sāvabhatto bhaṭo'dhipe || 207 ||

'hasīvāyaṃ śaśī' bhinnajñiṅgā, 'kākṣaṃ śarāniva' |
vijātivacanā, 'śvevabhaktobhaṭo'dhipe, ||

khajjoto bhāṇumālīva vibhātītyadhikopamā |
apphuṭaṭhatthā 'balambodhi sāgaro viya saṃkhubhi' || 208 ||

'khadyotbhānumālīva vibhātī'tyadhikopamā |
khaṇḍiyā 'keravākaro sakalaṃko nisākaro || 209 ||

'candrekalaṃko bhṛṅgaiva' upamāpekṣiṇītviyam |
khaṇḍitā 'kairavākāraḥ sakalaṃko niśakāraḥ' ||

icvevamādirūpepu bhavati vigatādarā |
karonti cādaraṃ dhīrā payoge kvacideva tu || 210 ||

ityevabhādirūpeṣu bhavanti vigatādarāḥ |
kurvanti cādaraṃ dhīrāḥ prayoge kvacideva tu ||

ithīvāyaṃ jano yāti "vadatyesāpumāviva" |
yiyo pāṇā ivāyaṃ me "vijjā dhanaṃ ivajjitā" || 212 ||

"strīvāyaṃ jano yāti','vadatyeṣā umāniva' |
priyaḥ prāṇā ivāyaṃ me', 'vidyādhanamivārjitā' ||

'bhavāniva mahīpāla ! devarājo virājate |
'alamaṃśumataḥ kakṣāṃ tejasā rohituṃ tvayam' ||

upamānopameyyānaṃ abhedassa nirūpanā |
upameva tirobhūtabhedā rūpakamuccate || 213 ||

asesavatthu visayaṃ ekadesavivatti ca |
taṃ dvidhā puna paccekaṃ samāsadivasā tidhā || 214 ||

upamānopameyānāmabhedasya nirūpaṇāt |
upamaiva tirobhūtabhūdā rūpakamiṣyate ||

aśeṣavastuviṣayaṃ ekadeśavivarti ca |
tad dvidhā punarapyetatsamāsādivaśāttridhā ||

'a gulidalasaṃsobhi nakhadīśiti kesaraṃ |
sirasā na pilandhanti ke nunīndra padāmbujam ||

ratanāni guṇābhūri karūṇā sītalaṃ jalaṃ |
gambhīrattaṃ agādhattaṃ paccakkho'yaṃ jino 'mbudhi || 216 ||

ratnāni guṇāḥ bhūri, karūṇāśītalaṃ jakam |
gambhīratvamagādhatvam pratyakṣo'yaṃ jinombudhiḥ ||

cndikā mandahāsā te muninda vadaninduno |
pabodhayatyaṃ sādhu mano kumuda kānanaṃ || 217 ||

candrikāmandahāsaste munīndravadanendutaḥ |
prabodhayatyayaṃ sādhumano kumudakānanam ||

asesavatthu visaye pabhedo rūpake ayaṃ |
ekadesavivattimhi bhedodāni pavuccati || 218 ||

aśeṣavastuviṣaye prabhedo rūpake hyayam |
ekadeśavivarttiṣu bhedāstu kathayāmyaham ||

'vilāsahāsakusumaṃ rūcirādharapallavaṃ |
sukhaṃ ke vā na vindati passantā munino mukhaṃ || 219 ||

vilāsahāsakusumaṃ rūcirādharapallavam |
sukhaṃ vāke na vidati paśyantastu mune murkham ||

pādadvandaṃ munindassa dadātu vijayaṃ tava |
nakharaṃsiparaṃ kantā tassa pāpa jayaddajā || 220 ||

pādadvandva munīndrasya dadātu vijayaṃ tava |
nakharaśmiḥ paraṃ kāntā yasya pāpajayā dhvajā ||

sunimmala kapolassa muninda vadaninduno |
sādhurpabuddhahridayaṃ jātaṃ kairavakānanam ||

rūpakāni bahunyeva yutta yuttadi bhedato |
visuṃnatānivuttāni etthevanto gatāniti || 222 ||

rūpakāni bahūnyevaṃ yuktāyuktādebhedataḥ |
pṛthaṅ na tāni praktāni atraivāntargatānīti ||

sita puphphajjalaṃ lolanettabhiṃgaṃ tavānanaṃ |
kassa nāma mano dhīrā nākāḍḍhati manoharaṃ || 223 ||

'candimā 'kāsa padumaṃ' iccetaṃ khaṇḍa rūpakaṃ |
duṭṭhaṃ 'ambhīrūhavanaṃ nettāni"ccādi sundaraṃ || 224 ||

sitapuṣpajalaṃ lolanetrabhṛṅga tavānanam |
kasyanāma mano dhīra ! nākarṣati manoharam ||

candram ākāśapadmamityetatkhaṇḍarūtakam |
dṛṣṭam, ambhorūhavanaṃ netrāṇītyādi sundaram ||

pariyanto vikappānaṃ rūpakassopamāya ca |
natthīyaṃ tena viññeyaṃ anuttaṃ anumānato || 225 ||

paryantastu vikalpānāṃ rūpakopamayoriha |
nāstīta tena vijñeyamanuktamanumānat ||

punappunamuccāraṇāṃ yaṃ atyasta padassa ca |
ubhayesaṃ ca viññeyā sāyaṃ āvutti nāmato || 226 ||

punaḥ punarūccāraṇaṃ yadarthasya padasya ca |
ubhayeṣā ca, vijñeyā seyamāvṛtti nāmataḥ ||

manoharati savvesaṃ ādadāti disā dasa |
gaṇhāti nimmalataṃ ca yasorās'jinassa'yaṃ || 227 ||

manoharati sarveṣām ādadāti diśo daśa |
gṛhaṇāti nirmalatvaṃ'ca yaśoraśirjinasya tu ||

vibhāsenti disāsabbā munino dehakantiyo |
vibhāsenti ca savvāpi candādinaṃ hatāviya || 228 ||

vibhāsante diśaḥ sarvāḥ munerdehasya kāntayaḥ |
vibhāsayati sarvāśca candrādīnnihatāniva ||

jitvā viharati klesaripu loke jino ayaṃ |
viharatyarivaggo'yaṃ rāsi bhūtova dujane || 226 ||

jitvā viharati kleśaripu loke jino ayaṃ |
viharatyarivargo'yaṃ rāśibhūta iva durjane ||

ekattha vattamānaṃ pi sabbavākyopakārakaṃ |
dīpakaṃ nāma taṃ cādimajjhanta visayaṃ tathā || 230 ||

ekatra varttamānaṃ hi sarvavākyopakārakam |
dīakaṃ nama taccādimadhyānta viṣayaṃ tridhā ||

ākāsi buddho veneyya bandhūna amitodayaṃ |
sabbapāpehi ca samaṃ neka tithiya maddanaṃ || 231 ||

dassanaṃ munino sādhujanānaṃ jāyate mataṃ |
tadaññesaṃtu jantūnāṃ viṣaṃ nityopatāpanam ||

accantakanta lāvaṇya candātapa manoharo |
jinānanindu indu ca kassa nānadako bhave || 233 ||

atyantakāntalāvaṇyaścandrātapamanoharaḥ |
jinānanendurinduśca kasya nānandako bhavet ||

hotyavippaṭisārāya sīlaṃ pāmojjahetu so |
taṃ pīti hetu sā cāyaṃ pasaddhadi pasiddhiyā || 234 ||

bhavatyavipratisārāyaśīlaṃ pramodahetu saḥ |
tatprītihetuḥ sāceyaṃ praśavdhyādi prasiddhyayai ca ||

iccādi dīpakattepi pubbaṃ pubbaṃ apekkhinī |
vākyamālā pavattāti taṃ mālādīpakaṃ mataṃ || 235 ||

ityādi dīpakatve'pi pūrvapūrvamapekṣīṇī |
vākyamālā pravartteta tanmālādīpakaṃ matam ||

anenevappakāreṇā sesānaṃ api dīpake |
vikappānaṃ vidhātabbā nugatī suddhabuddhihi || 226 ||

anenaiva prakāreṇa śeṣāṇāmai dīpake |
vikalpānāṃ vidhātavyānugatiḥ śuddhabuddhibhiḥ ||

visesavacanicchāya nisedhavacanaṃ tu yaṃ |
ākkhepo nāma soyaṃ ca tidhā kālapabhedato || 237 ||

viśeṣavacanecchātaḥ niṣedhavacanaṃ tu yat |
ākṣepo nāma sa cāyaṃ tridhā kālaprabhedataḥ ||

ekākī' neka senaṃ taṃ māraṃ sa vijayī jino |
kathaṃ taṃ athavā tassa pāramī balamīdisaṃ || 238 ||

ekākī naikasenaṃ taṃ māraṃ sa vyajayajjinaḥ |
kathaṃ tamathavā tasya paramaṃ balamīddaśam ||

kiñīcatejā samugghātaṃ appattosmīti khijjase |
praṇāmo nanu so eva sakimpi sugate kato || 226 ||

kiñcita jasamuddhātavyapeto'asmīti khisyase |
praṇāmo nanvasāvevaṃ sakṛdapi sugate gataḥ ||

saccaṃ na te gamissanti sivaṃ sabba manoharaṃ |
micchādiṭthi parikkanta mānasā yesu dujjanā || 240 ||

satyaṃ na te gamiṣyanti śivaṃ sujanāgocaram |
mithyāddaṣṭi parikṣiptamānasāyeṣu durjanāḥ ||

ñeyo sotthantaranyāso yo 'ññavākyattha sādhano |
sabbavyāpi visesaṭhaṭho hi visiṭhaṭhosya bhedataḥ ||

tepi loka-hitā santhā sūriyo candimā api |
atthaṃ passa gamissanti niyamo kena laṃghate || 242 ||

te'pi lokahitāḥ sarrvāḥ sūryācandrāmasāvapi |
artha hitvā gamiṣyanti niyamaḥ kema laṃghyate ||

satthā devamanussānaṃ vasī so'pi munissaro |
gatova nibbuti sabbe saṃkhārā nahi sasatā || 243 ||

śāstā deva manuṣyāṇāṃ vaśī sopi munīśvaraḥ |
gatāḥ hi nirvṛti sarve saṃskārā nahi śāstā ||

jino saṃsāra kantārā janaṃ pāpeti nibbutiṃ |
nanu yuttā gatissāyaṃ vesārajja samaṃgino || 244 ||

jinaḥ saṃsārakāntārājjanaṃ prāpayati nirvṛtim |
nanu yuktā gati sāyaṃ vaiśārādyamañjinaḥ ||

surasaṃ te 'dharapuṭaṃ jina rañjeti mānasaṃ |
sayaṃ rāgaparittāhi pare rañjenti saṃgate || 245 ||

surasaṃ te'dharapuṭaṃ jina rañjate manaḥ |
svayaṃ rāga parītāḥ hi rañjayantyeva saṃgatam ||

vācce gamme 'tha vaththūnaṃ sadisatte pabhedanaṃ |
vyatireko' yamppekobhaya bhedā catubbhido || 246 ||

vācye gamye'tha vastūnāṃ saddaśatve prabhedanam ||
vyatireko'yamapyeka ubhayabhedāccaturvidhaḥ ||

gambhīratta mahattādi guṇā janadhinā jina |
tulyo tvamasi bhedo tu sarīrenedisena te || 247 ||

gambhīratvamahatvādi guṇaiḥ jaladhinā jina |
tulyastvamasi bhedastu śarīseṇeddaśena te ||

mahā sattāti gambhīrā sāgaro sugato'pi ca |
sāgaro'ñjana saṃkāso jino cāmīkarajjuti || 248 ||

mahāsatvātigambhīrau sāgaraḥ sugato'i ca |
sāgarañjanasaṃkāśaḥ jinaścāmīkarasyutiḥ ||

'na santāpāpahaṃ nevicchitadaṃ migalocanaṃ |
muninda nayanadvandva tava tadguṇā bhūsitaṃ || 246 ||

na santāpāahaṃ naivecchitadaṃ mṛgalocanam |
munīndra nayanadvandva tava tadguṇabhūṣitam ||

munindānanamambhojamesaṃ nānattamīdisaṃ |
suvuttāmatasandāyī vadanaṃ nedisambujaṃ || 250 ||

munīndrānanamambhojaṃ eṣāṃ nānāttamīddaśam |
suvṛttāmṛtasandāyī neddaśaṃ vadanāmbujam ||

padiddha kāraṇaṃ yattha nivattetvāññakāraṇaṃ |
sābhāvkattamathavā vibhāvyaṃ sāvibhāvanā || 251 ||

prasiddhaṃ kāraṇaṃ yatra vinivarttyānyakāraṇam |
svabhāvikamathavā vibhāvyaṃ sā vibhāvanā ||

anañcitāsitaṃ nettaṃ adharo rañjitārūṇo |
samānatābhamuccāyaṃ jinānāvañcitā tava || 252 ||

anañcitāsitaṃ netra adharo rañjitārūṇo |
samānatā bhramaścāyaṃ jina anāvañcitā tava ||

na rauti khalu dujjanyaṃ api dujjana saṃgame |
sabhāva nimmalatare sādhu jantunaṃ cetasi || 253 ||

na rauti khalu daurjanyam api durjanasaṃgame |
svabhāvanirmalatare sādhujanānāṃ cetasi ||

janako ñāpako ceti duvidhā hetavo siyu |
paṭi saṃkhāraṇāṃ tesa alaṃkāratayo ditaṃ || 254 ||

bhāvābhāvakiccavasā cittahetuvasāpi ca |
bhedānantā idaṃ tesaṃ mukhamatta-nidassanaṃ || 255 ||

janakāḥ jñāpakāśveti dvividhāḥhetuvastusyuḥ |
prati saṃskaraṇantveṣāmalaṃkāratayoditam ||

bhāvābhāvākṛtyavaśāccihetuvaśādapi |
bhedā anantā idaṃ tveṣāṃ mukhamātranidarśanam ||

paramatthappakāsekarasā sabbamanoharāḥ |
munīndra desanāyaṃ me kāmaṃ toseti mānasaṃ || 256 ||

paramārthaprakāśaikarasā sarvamanoharāḥ |
munīndra desanāyaṃ me kāmaṃ toṣayate manaḥ ||

dhīrehi saha saṃvāsāsaddhammassābhiyogato |
niggahena indriyānañca dukkhassupasamo siyā || 257 ||

dhīraiḥ saha saṃvāsāt saddharmasyābhiyogataḥ |
nigreheṇandriyāṇāṃ ca duḥkhasyopaśamo bhavet |

muninda canda saṃvādi kantabhāvopasobhinā |
mukheneva subodhanto manaṃ pāpābhinissaṭaṃ || 258 ||

munīndra candra saṃvādi kāntabhāvpaśobhinā |
mukhenaiva subodhaṃ te manaḥ pāpābhiniḥsṛtam ||

sādhu hatthāravindān saṃkocayati te kathaṃ |
muninda caraṇādvandva rāgabālātapo phusaṃ || 256 ||

sādhu hastāravindāni saṃkocayati te katham |
munīndracaraṇadvandarāgabālātapaḥ sphuṭam ||

saṃkocayati jantūnaṃ pāriṇa paṃkerūhāni ha |
munindassa padadvandva-nakha candānamaṃsavo || 260 ||

saṃkocayati jantūnāṃ pāṇipakerūhānīha |
munīndrasya padadvandvanakhacandrāṇāmaṃśavaḥ ||

uddiṭṭhānaṃ padatthānaṃ anuddeśo yathākramam |
saṃkhyāmaniti niddiṭaṭhaṃ yathāsaṃkhyaṃ kramo'pi ca ||

ālāpa hāsalīlāhi muninda vijayā tava |
kokilā kumudāni copasevante vanaṃ jalaṃ || 262 ||

ālāpahāsalīlābhiḥ munīndra vijayāttava |
kokilāḥ kumudāni copasevante vanaṃ jalam ||

siyā piyataraṃ nāma attharūpassa kassaci |
piyassatissayenetaṃ yaṃ hoti paṭipādanaṃ || 263 ||

syāttatpriyataraṃ nāma artharūpasya kasyacit |
priyasyātiśayenaiva bhavettatpratipādanam ||

pīti yā me samutpannā santa sandassanā tava |
kālenāyaṃ bhave pīti taveva punadassanā || 264 ||

prītiryāme samutmunnā santa sandarśanāttava |
kāleneyaṃ bhavetprītiḥ tavaiva darśanātpunaḥ ||

vaṇṇitenopamānena vurryā 'bhippetavatthuno |
samāsavuttināmāyaṃ atthasaṃketarūpato || 265 ||

varṇitenopamānena vṛtyā'bhipretavastunaḥ |
samāsavitti nāmāyaṃ arthasaṃketarūpataḥ ||

sāyaṃ visesyamattena bhinnābhinnāvisesanā |
attheva aparāppatthi bhinnabhinna visesanā || 266 ||

sāyaṃ viśeṣyamātreṇa bhinnābhinna viśeṣaṇā |
astyevamaparāmapyasti bhinnābhinna viśeṣaṇā ||

visuddhāmatasandāyī passaṭharatanālayo |
gambhīro cāyamambodhi puñña nāpādito mayā || 267 ||

viśuddhātṛrasandāvī praśasto hi ratnālayaḥ |
gambhīraścāyamambodhi uṇyenāpāditomayā ||

icḥitatthappado sāro phala pupphopasobhito |
sacchāyoyamapubbova kapparūkkho samuṭiṭhi to || 268 ||

icchitārthapradaḥ sāraḥ phalapuṣṇopaśobhitaḥ |
sacchāyo'yamapūrva iva kalpavṛkṣaḥ samutthitaḥ ||

sāgaraṭeṭhena saddhamo rūkkhattendito jino |
sabbe sādhāraṇā dhammā pubbatra'ññatra tutta yaṃ || 269 ||

sāgaratvena saddharmo vṛkṣatvenodito jinaḥ |
sarve sādhāraṇāḥ dharmāḥ pūrvatrānyatra tu trayam ||

vatthunoññappakāreṇa ṭhitāvutti tadaññatā |
parikappiyate yattha sā hoti parikappanā || 270 ||

vastuno'nya prakāreṇa sthitāvṛttistadanyatā |
parikalpyate yatra sā bhavetpasikalpnā ||

upamābbhantaratthena kiriyādivasena ca |
kamenodāharissāmi vividhā parikappanā || 271 ||

upamābhyantarārthena syātkriyādivaśena ca |
krameṇodāhariṣyāmi vividhāḥ parikalpanā |

icchābhaṃgāturāsīnā tāti niccalamaccharā |
vasannentiva dhīraṃ taṃ yogābhiyogato || 272 ||

icchābhaṅgāturā''sīnā tāstuniścalamapsarāḥ |
vaśaṃ nayantīva dhīraṃ tadāyogābhiyogato ||

gajaṃ māro samārūḍho yuddhāyāccantannataṃ |
maggamanvesati natu jita bhoto palāyitu || 273 ||

gajaṃ māraḥ samārūḍhaḥ yuddhāyātyantamunnatan |
mārgamanveṣayati nanu jina bhīto palāyitum ||

muninda pādadvande te cārūrājīvasundare |
maññe pāpābhisammaddajātasoṇona soṇimā || 274 ||

munīnda pāda dvandvante cārūrājīvasundam |
manye pāpābhisammardajātaśoṇena śoṇimaḥ ||

maññe saṃke dhuvaṃ nūna iva iccevamādihi |
sāyaṃ vyañjiyate kvāpi kvāpi vākyane gamyate || 275 ||

manye śaṃke dhruvaṃ nūnaṃ iva ityevamādibhiḥ |
iyaṃ sā vyajyate kvāpi kvāpi vākyane gamyate ||

dayā sañcāra sarasā dehānikkhantakantiyo |
piṇontā jina te sādhujanaṃ sarasattaṃ na yu || 276 ||

dayā saṃvāra sarasāḥ dehaniṣkāntakāntayaḥ |
prīṇantaḥ jina te sādhujanaṃ sarasatā na vā ||

ārambhantassa yaṃ kiñci kattuṃ puññavasā punaḥ |
sādhanantara lābho yo taṃ vadanti samāhitaṃ || 277 ||

āramatastu yatkiñcitkattu puṇyavaśātpunaḥ |
sādhanāntaralābho yat tad vadanti samāhitam ||

mārāribhaṃgābhimukhamanaso tassa satthuno |
mahāmahī mahākha ca ravī yamupakārakā || 278 ||

māraribhaṇgābhimukhapanasastasya śaśituḥ |
mahāmahī mahatkhaṃ ca raviścāsypakārakāḥ ||

avatvābhimataṃ tassa siddhiyā dassanaññathā |
vadanti taṃ pariyāyavuttu ti sucibuddhiyo || 276 ||

avatvabhimataṃ tasya siddhayā sandarśitānyathā |
vadanti tāṃ tu paryāyavṛtti hio śucibuddhayaḥ ||

vivaṭaṃganikkhitaṃ dhanaṃ ārakkhavajjitaṃ |
dhanakāma yathākāmaṃ tuvaṃ gaccha yadicchāsi || 280 ||

viviktāṅgaṇa nikṣiptaṃ dhanamārakṣavarjitam |
dhanakāma ! yathākāmaṃ tvaṃ gaccha yadi icchasi ||

thutiṃ karoti nindanto viya taṃ vyājavaṇṇānaṃ |
dosābhāsā guṇā eva yanti sannidhiṃ atra hi || 281 ||

stuti jaroti nindanniva tadvyājavarṇānam |
doṣābhāsāḥ guṇā eva yanti sannidhimatra hi ||

sañcāletu alaṃ' si tvaṃ bhusaṃ kuvalayā khilaṃ |
visesaṃ tāvatā nātha guṇānaṃ te vadāma hiṃ || 282 ||

sañcālayitumalantvamasi bhṛśaṃ kuvalayākhilam |
viśeṣa tāvatā nātha ! guṇānāṃ te vadāma kim ||

visesicchāyaṃ dabbassa kriyājātiguṇāssa ca |
vekalladarasana yatra viseso nāma taṃ bhave || 283 ||

viśeṣecchayā dravyasya kryājātiguṇāsya ca |
vaikalyadarśanaṃ yatra viśeṣo nāma tadbhavet ||

na rathā na ca mātaṃgā na hayā na padātayo |
jito mārāri muninā saṃbharāvajjanena hi || 284 ||

na rathā na ca mātaṅgāḥ na hayāḥ na padātayaḥ |
jito mārāriḥ muninā saṃbhārāvarjanena hi ||

na baddhā bhukuṭi neva phurito dasanacchad |
mārāribhagaṃ cākesi muni dhīro varo sayaṃ || 285 ||

na buddhā nairva sphurito daśanacchado |
mārāribhaṇga cākārṣīmmuniḥ dhīravaraḥ svayam ||

na disāsu vyattāraṃsi nā loko lokapatthato |
tathāpyanvaṃtama haraṃ paraṃ sādhusubhāsitaṃ || 286 ||

na diśāsu vyāptā raśmiḥ nālāko loke prasṛtaḥ |
tathāpyandhantamaharaṃ paraṃ sādhu subhāṣitam ||

na kharaṃ na hi vā taddha muninda vacanaṃ tava |
tathāpi gāḍhaṃ saṇāti nimmūlaṃ janatā' madaṃ || 287 ||

na kharaṃ nahi vāstabdhaṃ munīndra vacana tava |
tathāpi gāḍhaṃ khanati nirmūlaṃ janatā''dam ||

dassīyate 'tirittaṃ tu sūravīrattanaṃ yati |
vadanti viññū vacanaṃ rūlhāhakāramīdisaṃ || 288 ||

darśate'tidītaṃ tu śūravīratvaṃ yadi |
vadanti vijñāḥ vacana rūḍhāhaṃkāramīddaśam ||

'dame nandopanandassakiṃ me vyāpāradassanā |
puttā me pādasaṃbhattā sajjā santeva tādise || 289 ||

dame nandopanandasya kimme vyāpāradarśanāt |
putrāḥ me pādasaṃbhaktāḥ sajjāḥ santyeva tāddaśe ||

sileso vacanānekābhidheyyeka padāyutaṃ |
abhinnapadavākyādivasā tedhā yamīrito || 290 ||

śleṣaḥ saḥ vacanamanekābhidhāyyekapadayuktam |
abhinna padavākyādivaśāttredhāyamīritaḥ ||

andhantamaharo hāri samārūdho mahodayaṃ |
rājate raṃsimāli' yaṃ bhagavā bodhayaṃ jane || 291 ||

andhantatamaharo hārī samārūḍho mahodayam |
rājate raśmimālī ayaṃ bhagavān bodhayan janān ||

sāradāmalakābhāso samānīta parikkhayo |
kumudākārasambodho piṇoti janatāṃ sudhi || 292 ||

śāradāmalakābhāso samānītaparikṣayaḥ |
kumudākārasambodhaḥ prīṇāti janatāṃ sudhī ||

samāhitatta vinayo ahīna madamaddano |
sugato visadaṃ pātu pāṇina so vināyako || 293 ||

samāhitatvavinayo ahīnamadamardanaḥ |
sugato viṣadaṃ pātu prāṇina so vināyakaḥ ||

virūddhāvirūddhābhinnakammā niyamavā paro |
niyamakkhepavacano avirodhi virodhyapi || 264 ||

aocitya samposakādi sileso padajāti' ti |
esaṃ nidassane eva rūpamāvī bhavissati || 295 ||

virūddhāvirūddhābinnakarmā niyamavānparaḥ |
niyamākṣepavacano avirodhivirodhyapi ||

aucityasamṣokādiśleṣaḥ pada jāti iti |
eṣāṃ nidarśane eva rūpamāvi rbhaviṣyati ||

savasevattayaṃ lokamakhilaṃ kala viggaho |
parābhavati mārāri dhammarājā vijumbhate || 296 ||

sarvaśo'vatvayaṃ lokamakhilaṃ kala vigrahaḥ |
parābhavati mārāriḥ dharmarājo vijṛmbhate ||

sabhāvamadhuraṃ puññavisesodaya sambhavaṃ |
suṇānti vācaṃ munino janā passanti cāmatam || 297 ||

svabhāvamadhuraṃ puṇyaṃ viśeṣodayasambhavam |
śraṇvanti vacanaṃ muneḥ janāḥ paśyanti cāmṛtam ||

andhakārā pahārāya sabhāvamadhurāya ca |
manopiṇoti jantūnaṃ jino vācāya bhāya ca || 298 ||

andhakāraprahārāya svabhāvamadhurāya ca |
manaḥ prīṇāti jantūnāṃ jino vācā tathā bhāsā ||

kesakkhīnaṃ 'va kaṇhattaṃ bhamūnaṃ yeva vaṃgatā |
pāṇipādādharānaṃ 'vā munindassābhirattatā || 299 ||

keśākṣṇāmeva kṛṣṇatvaṃ bhru ṇāmeva ca vakratā |
pāṇipādādharānāṃ vā munīndrasyābhiraktatā ||

pāṇipādādharesveva sārāgo tava dissati |
dissati so 'yamathavā, nātha ! sādhugaṇosvapi || 300 ||

pāṇipātādhareṣveva sa rāgastava ddaśyate |
ddaśyate soyamathavā nātha sādhuguṇeṣvapi ||

salakkhaṇo 'tisubhago tejassī niyatodayo |
lokeso jitasaṃkleso vibhāti samaṇissaro || 301 ||

salakṣṇo'tisubhago tejasvī niyatodayaḥ |
lokeśo jitasaṃkleśaḥ vibhāti sa maṇīśvaraḥ ||

asamo ' pisamoloke lokeso 'i nirūtamo |
sadayo "pyadayo āpe cittāyaṃ munino gati || 302 ||

asamo'pi samolke lokeśo'i nirūttamaḥ |
sadayopyadayo pāpe citreyantu muneḥ gatiḥ ||

saṃsāradukkhopahatāvanatājanatā tvayi |
sukhamicchitamaccantaṃ amataṃdada bindati || 303 ||

saṃsāra duḥkhopahatā'vanatā janatā tvayi |
sukhamiṣṭamathātyantamamṛtandada vindati ||

guṇayuktehi vatthūhi samaṃ katvāna kassaci |
saṃkittanaṃ bhavati yaṃ sām matā tulyogitā || 304 ||

guṇayuktaihi vastubhiḥ samaṃ kṛtvā tu kasyacit |
saṃkīrtta naṃ bhavati yat sā matā tulyayogitā ||

sampattasaṃpado loko sampattā lokasampado |
ubho hi raṃsimālī ca bhagavā ca tamonudo || 305 ||

samprāptasampadālokaḥ samprāptā''lokasampadaḥ |
ubhau hi raśmimālī ca bhagavāṃśca tamonudaḥ ||

atthantaraṃ sādhayatā kici taṃ sadisaṃ phalaṃ |
dassiyate asantaṃ vā santaṃ vā taṃ nidassanaṃ || 306 ||

athantiraṃ sādhayatā kiñciccetsaddaśaṃ phalam |
darśayate sadasadvāpi proktā sā tu nirdaśanā ||

udayā samaṇindussa yanti pāpā parābhavaṃ |
dhammarāja virūddhānaṃ sucarantā durantataṃ || 307 ||

udayācchramaṇendrasya yānti pāpāḥ parābhavam |
dharmajavirūddhānāṃ caritānāṃ durantatā ||

'sironikkhitta caraṇo' acchariyānambujānayaṃ |
paramabbhutataṃ loke viññāpetyattano jino || 308 ||

śiro nikṣiptacaraṇaḥ āścaryānyambuhānyayam |
paramādbhutvaṃ loke jñāpayatyātmāno jinaḥ ||

vibhutiyā mahantattha aghippāyassa vā siyo |
paramuvakaṃsataṃ yātaṃ taṃ mahantatthaṃ īritaṃ || 309 ||

vibhūtyā mahadarthantu aghīptyāṃ yasya vā syāt |
paramotkarṣatāṃ yātaṃ tanmahantartthamīritam ||

kirīṭaratanacḥāyānuviddhātapavāraṇo |
purā paraṃ sirivandi bodhisattobhinikkhamā || 310 ||
kirīṭa ratnacchāyā'nuviddhātapavāraṇaḥ |
purā paraṃ śrībaddhaḥ bodhisattvo'bhiniṣakrāmat ||

satto sambodhimaṃ bodhisatvo sattahitāya so |
hitvā sneharasābaddha api rāhula mātaraṃ || 311 ||

sattvaṃ sambodhimānmodhisattvaḥ satvahitāya saḥ |
hitvā sneharasābaddhamapi rāhulamātaram ||

gopetvā vaṇṇaniyamaṃ yaṃ kiñci dassiyate paraṃ |
asamaṃ vā samaṃ tassa yadi sā vañcanā matā || 312 ||

gopayitvā varṇaniyamaṃ yatkiñciddarśyate param |
asamaṃ vā samaṃ tasya yadi sā vañcanā matā ||

purato na sahassesu na pañcesu ca tādino |
māro"paresu tassesaṃ sahassaṃ dasavaḍiḍhataṃ || 313 ||

purato na sahastreṣuḥ na pñceṣuśca tāddaśaḥ |
māro'pareṣu tasyaiśaṃ sahastraṃ daśavarddhitam ||

'vivādamanuyuñjāno munindavadanindunā |
sampuṇṇo candimā nāyaṃ cattamevaṃ manobhuvo || 314 ||

vivādamanuyuñjāno munīndravadanendunā |
sampūrṇaścandramā nāyaṃ catramevaṃ manobhuvaḥ ||

parānuvattānādīhi nibbindeniha yā thuti |
thuti appakate sāyaṃ siyā appakatatthuti || 315 ||

parānuvarṇanenaivārakṛtasya tu yā stutiḥ |
stutiraprakṛte sāyaṃ bhavedaprakṛtastutiḥ ||

sukhaṃ jīvanti hariṇā vaneṣvaparasevino |
anāyāsopalambhehi jaladabbaṃkurādihi || 316 ||

sukhaṃ jīvanti hariṇā vaneṣvārasevinaḥ |
anāyāsopalabdhai hi jaladarbhāṅkurādibhiḥ ||

uttaraṃ uttaraṃ yattha pubba pubba visesanaṃ |
siyā ekāvalī sāyaṃ dvidhā vidhinisedhato || 317 ||

uttaraṃ uttaraṃ yatra pūrvapūrva viśeṣaṇām |
bhavedekāvalī seyaṃ dvidhā vidhiniṣeghataḥ ||

pādānakhālirūcirā nakhāli raṃsi bhāsurā |
raṃsi tamoahānekarasā sobhanti satthuno || 318 ||

pādāḥ nakhālirīcirāḥ nakhālī raśmibhāsurāḥ |
raśmistamopahānaikarasāḥ śobhante śāsituḥ ||

asantuṭaṭho yatineva santoso na nālayā hato |
nālaye yo sajantunaṃ anantavyasanāvaho || 319 ||

asntuṣṭo yatirneva santoṣa-ākāṃsayā hataḥ |
nālāyo yaḥ sajantūnāmanantavyasanāvahaḥ ||

yahi bhūsiyabhūsattaṃ aññamaññantu vatthunaṃ |
vineva sadisattantaṃ aññamaññantu vibhūsanaṃ || 320 ||

bhūvyabhūṣaṇabhāvo yo vastunoranyayoḥ dvayḥ |
niṣeddhumanyāsāddaśyamanyonyaṃ bhūṣaṇaṃ hi tat ||

vyāmaṃ'su maṇḍalaṃ tena muninā lokabandhunā |
mahanti vindate kanti so'pi teneva tādisi || 321 ||

vyāṃśumaṇḍalaṃ tena muninā lokabandhunā |
mahatīṃ vindate kānti so'pi tenava tāddaśīm ||

kathanaṃ sahabhāvassa kriyāya ca guṇassa ca |
sahavutti'ti viññeyyaṃ tadudāhaṇāṃ yathā || 321 ||

kathanaṃ sahabhāvasya kriyāyāśca guṇasya ca |
sahavṛttiriti vijñeyaṃ tadudāharaṇaṃ yathā ||

jalanti candaraṃsīśisamaṃ satthu nakhaṃsavo |
vijumbhati ca candena samaṃ tammukha candimā || 322 ||

jvakanti candraśmībhiḥ samaṃ śāsturnakhāṃsavaḥ |
vijumbhate ca candreṇa samaṃ te mukha candramāḥ ||

jinodayenamalinaṃ saha dujjana cetasā |
pāpaṃ, disā suvimalā saha sajjana cetasā || 324 ||

jinodayena malinaṃ saha durjanacetasā |
pāpaṃ, diśaḥ suvimalāḥ saha sajjanacetasā ||

viroghinaṃ padatthāna yattha saṃsaggadassanaṃ |
samukkaṃsābhidhānatthaṃ matā sāyaṃ virodhitā || 325 ||

virodhīnāṃ padārthānāṃ yatra saṃsargadarśanam |
samutkarṣābhidhānārtha matā seyaṃ virodhitā ||

guṇā sabhāva madhurā api lokeka bandhuno |
sevitā pāpasevinaṃ samma dūsenti mānasaṃ || 326 ||

guṇaḥ svabhāvamadhurā api lokaika bandhoḥ (mitrasya)
sevitāḥ pāpasevīnāṃ sandūṣayanti mānasam ||

yassa kassaci dānena yassa kassaci vatthuno |
visiṭhṭhassa yamādānaṃ parivuttīti sā matā || 327 ||

yasya kasyāpi dānena yasya kasyāpi vastunaḥ |
viśiṣṭasya yadādānaṃ parivṛttiriti sā matā ||

purā paresaṃ datvā na manuñña nayanādikaṃ |
muninā samanuppattadāni dabbaññutā sir || 328 ||

purā parebhyo datvā nu manojñaṃ nayanādikam |
muninā samanuprāpte'dāniṃ sarvajñatā śrīḥ ||

kiñcidsvāna viññātā paṭipajjati taṃ samaṃ |
saṃsayāpagataṃ vatthu yattha soyaṃ bhamo mato || 329 ||

kiñcidddaṣṭvā tu vijñātā pratipadyeta tatsamam |
saṃśayāpagataṃ vastu yatra so'yaṃ bhramo mataḥ ||

samaṃ disāsujjalāsu jina pādanakhaṃsunā |
passantā abhinandanti candātapamanā janā || 330 ||

samaṃ diśāsūjvalāsu jina pādanakhāṃśunā |
paśyanto'bhinandanti candrātapamanā 'janā' ||

pāvuccate yaṃ nāmādi kavinaṃ bhāvabodhanaṃ |
yena kenaci vaṇṇena bhāvo nāmāya mīrito || 331 ||

procyate yadi nāmādi kavīnāṃ bhāvabodhanam |
yena kenā'pi varṇena bhāvonāmāyamīritaḥ ||

nanu te yeva santāno sāgarā na kulā calā |
manampi mariyādaṃ ye saṃvuṭṭhepi jahanti no ||

na nu te eva santānaḥ sāgarā nakulā calāḥ |
manasāpi ca maryyādāṃ ye saṃvṛṣṭe'i jahanti no ||

aṅgāṅgībhāvā sadisaphalabhāvā ca punaḥ |
saṃsargo'laṃkṛtīnāṃyaḥ sa miśra iti procyate ||

pasatthāmunino pādanakkharaṃsī mahānadī |
aho gāḍhaṃ nimugge'i sukhayatyeva te jane || 334 ||

paśyantu bhoḥ muneḥ pādanakharaśmimahānadī |
atigāḍhaṃ nimagnaṃ hi ('pi) sukhayatyeva sā janāt ||

veso sabhāva madhuro rūpaṃ nettarasāyanaṃ |
madhū'va munino vācā na sampīṇotikaṃ janaṃ || 335 ||

veṣaḥ svabhāvamadhuraḥ rūpaṃ netrarasāyanam |
yathāmadhu munevaco na samprīṇanti kaṃ janam ||

āsī nāma siyātthassa itthassā' sīsanaṃyathā |
tilokeka gatī nātho pātu lokamāayato || 336 ||

āśīna ma bhavedarthaḥ abhīṣṭārtho bhavedyadi |
trilokaikagatirnāthaḥ pātulokamapāyataḥ ||

rasappatīti janakaṃ jāyate yaṃ vibhūsanaṃ |
rasavantaṃ ti taṃ ñeyyaṃ rasavanta vidhāna to || 337 ||

rasa pratītijanakaṃ jāyate yaddhibhūṣaṇām |
rasavat iti tajjñeyaṃ rasavatva vidhānataḥ ||

rāgānatabbhuta saroja mukhandharāya,
pādā tiloka gurūno' dhikabandharāgā |
ādāya nicca sarasena karena gāḍahaṃ,
sañcumpayantisa tathā hitasambhamena || 338 ||

rāgānatādbhuta sarojamukhandharasya,
pādau trilokagurūkasya hibandharāgau |
ādāya nityasarasena kareṇa gāḍhaṃ,
sañcopayanti hi tathā hitasambhrameṇa ||

iccānugamma purimā cariyānubhāvaṃ,
saṃkhepato nigadito yamalaṃkatīna |
bhedo' parūparikavīhi vikappiyānaṃ,
ko nāma passitumalaṃ khalu tā samantaṃ || 339 ||
ityādi pūrva racitānniyamānvilokya,
saṃkṣepato nigadito yadalaṃkṛtīnām |
bhedaprabhedaracanādi vikalpajātaṃ,
ko nāma varṇitumalaṃ prabhavet samastam |

iti saṃgharakkhitamahāsāmipādaviracite subodhālaṃkāre
atthālaṃkārāvabodho nāma
catutthoparicchedo |

iti saṃgharakṣitamahāsvāmipādaviracite subodhālaṃkāre
arthālaṃkārāvabodho nāma
caturthaḥ paricchedaḥ

5
rasabhāvāvabodha paricchedo

paṭibhānavatā lokavohāramanu sārinā |
tatocityasamutlāsavedinā kavinā paraṃ || 340 ||

ṭhāyi sambandhino bhāva vibhāvā sānubhāvakā |
sampajjantinibandhā te rasassādāyā sādhunaṃ || 341 ||

pratibhānavatā lolavyavahārānusāriṇā |
tata aucityasamullāsavedinā kavinā param ||

sthāyisambandhino bhāva vibhāvāḥ sānubhāvakāḥ |
sampadyante nibaddhāste rasāsvādāya sādhunām ||

cittavutti visesā tu bhāvayanti rasā yato |
ratyādayo tato bhāvasaddena parikittitā || 343 ||

cittavṛtti viśeṣāstu bhāvayanti rasānyataḥ |
ratyādayastato bhāvaśabdena parikirttitāḥ ||

virodhināññabhāvenayo bhāvo na tirohito |
sīlena titṭhaticceso 'ṭhāyī bhāvo ti saddito || 343 ||

virodhinānyabhāvena yo bhāvo na tirohitaḥ |
śīlena tiṣṭatītyeṣaḥ sthāyibhāva iti śabditaḥ ||

rati hāso ca soko ca kodhussāhabhayaṃ i ca |
jigucchāvimhayā ceva samo ca navaṭhāyino || 344 ||

ratihasiścaśokaśca krovotsāhau bhayaṃ tathā |
jugupsāvismayaścaiva śamaśca nava sthāyinaḥ ||

tirobhāvāvibhādi visesenābhiukhyato |
ye te caranti sīlena te honti vyabhicāriṇo || 345 ||

tirobhāvāvirbhāvādi viśeṣeṇāmukhyataḥ |
ye te caranti śīlena bhavanti vyabhicāriṇaḥ ||

nibbedotakkasakāsamadhiti jaḍatā dīnatuggālasatta |
suttahāso gilānussukaharisa satissā visadāvahitthā ||
cintāgavvāpamāro marisa madatatummāda mohā vibodhā |
niddāvegā savīḍaṃmaraṇa sacapalatā vyādhitetissamete || 346 ||

nirvedastarkaśaṃkā śramadhṛtijaḍatā dīnataugrayālasatvam |
suptaṃ hāsoglānirautsukyaharṣasmṛtyasūyāviṣādāvahitthāḥ ||
cintā garvāpasmārāmarṣasmṛtyunmādamohāḥ vivodhaḥ |
nidrāvegabrīḍā maraṇasacapalatā vyādhistrayastrisśaṃdete ||

samāhittatta abhavaṃ sattaṃ tenopapāditā |
sattikā'pyanubhāvā te visubhāvābhavanti te || 347 ||

samāhitatvaprabhavaṃ sattvaṃ tenopapāditāḥ |
sāttvikāpyanubhāvaste pṛthagbhāvā bhavasti te ||

thambha palaya romāñca tathā sedassu vepathu |
vevaṇṇiyaṃ visaratā bhāvāṭṭete hu sattikā || 348 ||

stambhaḥ pralayaromāñcastathā svedāśruvepathuḥ |
vaivarṇya virvaratā bhāvā aṣṭaite hi sāttvikāḥ ||

yadā ratyādayo bhāvā dhiti sīlā na honti ce |
tadā savvepi te bhāvā bhavanti vyabhicāriṇo || 349 ||

yadā ratyādayo bhāvā dhṛtiśīlā na bhavanti cet |
tadā sarve'i te bhāvā bhavanti vyabhicāriṇāḥ ||

vibhāvo kāraṇaṃ tesu' ppatiyuddīpane tathā |
yo siyā bodhakaṃ tesaṃ anubhāvo' yamīrito || 350 ||

vibhāvaḥ kāraṇaṃ teṣu utpattyuddīpane tathā |
yo bhaved bodhakasteṣāmanubhāvo'yamīritaḥ ||

neka hetu manovutti visesaṃ ca vibhāvitu |
bhāvaṃ vibhāvānubhāvā viṇṇiyā bandane puṭaṃ || 351 ||

naika hetumanovṛtti viśeṣaṃ ca vibhāvitum |
bhāvaṃ vibhāvānubhāvāḥ varṇayedbandhane sphuṭam ||

sabibhāvānubhāvehi bhāvā te te yathā' rahaṃ |
vaṇṇanīyā yayocityaṃ lokarūpānugāminā || 352 ||

sa vibhāvānubhāvai hi mhāvaste te yathārham |
varṇṇanīyāḥ yathaucityaṃ lokarūpānugāminā ||

citavutti visesattā mānasā sātikāṃgato |
bahi nissaṭa sedāsi anubhāvehi vaṇṇiyā || 353 ||

citavṛsiviśeṣatvānmānasāḥ sātvikāṅgataḥ |
vahiḥ nissṛta svedādiranubhāvai hi varṇṇayet ||

sāmājikānaṃ ānando yo bandhātthānu sārinaṃ |
rasiyatīti taññū hi raso nāmāyamīrito || 354 ||

sāmājikānāmānando yo bandhārthānusāriṇām |
rasyata iti tajñaiḥ saḥ rasanāmāyamīritaḥ ||

savibhāvānubhāvehi sāttika vyabhivārihi |
assādiyatta ānīyamāno ṭhāyyeva so raso || 355 ||

savibhāvānubhāvai hi sātvikaiḥ vyabhicāribhiḥ |
āsvādyatvamānīyamānaḥ sthāyyeva sa rasaḥ ||

siṅgāra hassa karūṇā ruggavīra bhayānakā |
bībhacchābbhuta santā ca rasāṭhāyinanukkamā || 356 ||

śṛṅgārahāsyakarūṇaraudravīrabhayānakāḥ |
bībhatsādbhutaśāntāścarasāḥ sthāyyanukramāt ||

dukkharūpeyamānando kathaṃ nu karūṇādile |
siyāsotunaṃ ānando soko vessantarassa hi || 357 ||

duḥkharūpe'yamānandaḥ kathaṃ nu karūṇādike |
syāt śrotṛṇāmānandaḥ śoko vessantarasya hi ||

rammadesakalākālavesādi paṭisevanā |
yuvānaññoññarattata pamodo ratirūccate || 358 ||

ramyadeśakalākālaveṣādipratisevanāt |
yūnāmanyonya raktānāṃ pramodo ratirūcyate ||

yutyā bhāvānubhāvā te nibandhā posayanti naṃ |
soppayoga vippayoga saṃbhogānaṃ vasā tighā || 356 ||

yuktyā bhāvānubhāvāste nibaddhāḥ poṣayanti tam |
so'pyayoga-viprayoga-sambhogānāṃ vaśāttridhā ||

vikārāgati ādihi attanotha parassa vā |
hasso niddā samālassa mucchādivyabhicāribhi |
pamipose miyā hasmo bhiyyo tthippabhutīna mo || 360 ||

vikṛtā''gatyādibhi hi, ātano'tha parasya vā |
hāso nidrāsamālasyamūrchādivyabhicāribhiḥ |
paripoṣe syāddhāsyaḥ bhūyaḥ strī prabhṛtīnāṃ saḥ ||

sitamiha vikāsinayanaṃ kiñcālakkhiya dvijantūna hasitaṃ |
madhurassaraṃ vihasitaṃ asarisokampa upahasitaṃ || 361 ||

apahamitaṃ sajalavikhahi vikkhitaṃgaṃ bhavatyatihamitaṃ |
dve dve hassā kathitā cesaṃ jeṭṭhe majjhe jamme' i ca kamato ||

smitamiha vikāsinayanaṃ, vikāsinayanaṃ, kiñcidālakṣya dvijantu hasitam |
madhurasvaraṃ vihasitaṃ aṃśaśirokampantūpahasitam ||

apahasitaṃ sajalākṣibhiḥ vikṣiptāṅga bhavatyatihasitam |
dve dve hāsyāḥkathitāścaiṣāṃ jyeṣṭhe madhye kaniṣṭhe ca kramataḥ |

sokarūpo tu karūṇo niṭṭhappa tiṭṭharāsano,
tatthānubbhāvā rūdita palayatthambhakādayo |
visādālasya maraṇa cintādi vyabhicāriṇo || 363 ||

śokarūpastukarūṇo'niṣṭāpattīṣṭanāśataḥ |
tatrānubhāvārūditapralayastambhakādayaḥ |
viṣādālasya maraṇacintādivyabhicāriṇaḥ ||

kodho macchariyādihipose tāsamadādihi |
nayanārūṇākādihirūddo nāma raso bhave || 364 ||

krodhi mātyarsādibhiḥ poṣe trāsamadādibhiḥ |
nayanārūṇākādibhiḥ raudro nāma raso bhavet ||

patāpavikkamāviha ussāho vīro'ti sañiñato |
raṇadānadayāyogā vīro'yaṃ tividho bhave || 365 ||
tevānubhāvādhitimatyādayo vyabhicāriṇo || 366 ||

pratāpavikramādibhirūtsāho vīreti saṃjñitaḥ |
raṇadānadayāyogād vīro'yaṃ trividho bhavet |
ta evanubhāvāḥ dhṛtimatyādayo vyabhicāriṇaḥ ||

vikārāsana sattādi bhayukkaṃso bhayānako |
sedādayo' nubhāvettha tāsādi vyabhivāriṇā || 367 ||

vikṛtāsanaśaptādi bhayotkarṣo bhayānakaḥ |
svedādayo'nubhāvā atra trākṣādivyabhicāriṇaḥ ||

jigucchā rūdirādihi putyādihi virāgato |
bibhaccho khobhanubbegi kamena karūṇāyuto || 368 ||

nāsāvikuṇādihi saṃkādihi 'ssa posanaṃ |
atiloka padatthedi vimhayo ' yaṃ rasobbhuto || 369 ||

jugupsā rūdhirādibhiḥ pūtyādibhiḥ virāgataḥ |
bībhatsaḥ kṣobhaṇodvegakrameṇa karūṇāyutaḥ |
nāsāvikūṇanādibiḥśaṃkādibhiścāsya poṣaṇam ||

atilokapadārthai hi vismayo'yaṃ rasodbhutaḥ |

tassānubhāvā sedassu sādhuvādādayo siyu |
tāsovegadhitipaññāhont ettha vyabhicāriṇo || 370 ||

tasyānubhāvāḥ svedāśrusādhuvādādayastu syuḥ |
trāsāvegadhṛti prajñāḥ bhavanti vyabhicāriṇāḥ |

ṭhāyī bhāvo samometta dayāmodādi sambhavo |
bhāvādihi tudukkaso santo santa nise vito || 371 ||

sthāyibhāvaḥ śmomaitrīdayāmodādisambhavaḥ |
bhāvādibhistadutkarṣaḥśāntaḥ santa niṣevitaḥ ||

iti saṃgharakkhita mahāsāmiviracite subodhālaṃkāre
rasabhāvāvabodho nāma pañcamo paricchedo |

iti śrīmatpaṇḍitapravarabrahmaniṣṭha śrīravinātha avasthitanūjena
'ḍākṭara' ityupādhibhājā bahmamitreṇāvasthinā'nūditaḥ
saṃgha rakṣita mahāsvāmi viracitaḥ subodhālaṃkāraḥ